Advertisements
Advertisements
प्रश्न
माध्यमभाषया उत्तरं लिखत ।
"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।
उत्तर १
English:
In order to test the genuineness of gold, they rub it against the testing stone cut it, heat it or proud it. Similarly, whether a man is good or not is tested by his education, character, virtues and work or achievements. The illustration of gold implies that a good human being Is as valuable as gold.
उत्तर २
मराठी:
ज्याप्रमाणे सोन्याची परीक्षा (पारख) घासणे, छेदन करणे (तोडणे), तापविणे व (हातोडीने) ठोकणे, (या) चार प्रकारांनी होते. त्याप्रमाणे, ज्ञान, चारित्र्य, सद्गुण व कर्म या चार प्रकारांनी मनुष्याची परीक्षा होते. स्पष्टीकरण- सोन्याची चकाकी तपासण्याकरिता त्याला घासावे लागते, ते काळे पडते का हे पाहण्याकरिता त्याला तापवावे लागते, त्याचा चिवटपणा पाहण्याकरिता त्याला तोडावे लागते व हातोड्याने ठोकून त्याचा मऊपणा हा गुण कसाला लागतो. थोडक्यात, सोन्याची शुद्धता सिद्ध करण्यासाठी त्याला चार कसोट्या लावतात. त्याप्रमाणे मुष्य ज्ञानी, सदाचरणी व गुणी राहून त्यांचा चांगुलपणा सिद्ध करतो.
APPEARS IN
संबंधित प्रश्न
अन्वयं पूरयत ।
______ अतिवक्ता न स्यात्, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक् ध्वनिः ______ न (प्रजायते) ।
माध्यमभाषया उत्तरत।
'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।
सन्धि-विग्रहं कुरुत ।
अल्पधीरपि ।
पूर्णवाक्येन उत्तरत।
मनुष्यः द्विप इव मदान्धः कदा भवति?
माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?
पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?
सन्धिविग्रहं कुरुत।
भयाद्धि।
सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य
माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?
समानार्थकशब्दान् लिखत ।
अधमः - ______
विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______
विरुद्धार्थकशब्दान् लिखत।
सुकृतम् × ______।
विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______
चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______
समानार्थकशब्दानां मेलनं कुरुत।
सुवर्णम् | श्रेष्ठः |
उत्तमः | व्याप्तम् |
अवलिप्तम् | शब्दः |
ध्वनिः | हेम |
______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।
______ धूमः ______ बहिः ।
______ विचारः ______ वर्तनम् ।
चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:
त्वं द्रष्टुं ______।
पद्य शुद्धे पूर्णे च लिखत।
यदा ______ व्यपगतः॥
पद्य शुद्धे पूर्णे च लिखत।
उत्तमो ______ प्रजायते॥