Advertisements
Advertisements
प्रश्न
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4)
विद्या नाम नरस्य रूपमधिकं प्रच्छनुप्तं धनम् घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम्। यथैव सकला नद्यः प्रविशन्ति महोदधिम् |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)
(क) पूर्णवाक्येन उत्तरं लिखत । (1)
नरः किं छिन्द्यात्?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत । (1)
अ | आ | |
(1) | सर्वे | नद्यः |
(2) | सकलाः | पुरुषः |
धर्माः |
(ग) पूर्वपदं उत्तरपदं लिखत । (1)
- पुरुषो भवेत् = ______ + भवेत् ।
- कुर्याद्रासभरोहणम् = कूर्यात् + ______ ।
(2) जालरेखायिन्रं पूरयत । (2)
उत्तर
(1)
(क) नरः पटं छिन्द्यात् ।
(ख)
अ | आ | |
(1) | सर्वे | धर्माः |
(2) | सकलाः | नद्यः |
(ग)
- पुरुषो भवेत् = पुरुषः + भवेत् ।
- कूर्याद्रासभरोहणम् = कूर्यात् + रासभरोहणम् ।
(2)
APPEARS IN
संबंधित प्रश्न
पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?
माध्यमभाषया उत्तरत।
‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।
जालरेखाचित्रं पूरयत
माध्यमभाषया उत्तरत।
‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।’ इति सूक्तिं स्पष्टीकुरुत।
मञ्जूषात: शब्द चित्वा तालिकां पूरयत ।
निरालम्बः | ______ |
______ | तुरगाः |
चरणविकल : | ______ |
______ | चक्रम् |
(मार्गः, सारथिः, एकम्, सप्त ।)
माध्यमभाषया उत्तरत ।
‘क्रियासिद्धिः सत्त्वे भवति' इति सूर्यस्य उदाहरणेन स्पष्टीकुरुत ।
पूर्णवाक्येन उत्तरत।
नारिकेलाः किं स्मरन्ति ?
पूर्णवाक्येन उत्तरत।
नारिकेलाः भारं कुत्र वहन्ति ?
माध्यमभाषया उत्तरत ।
नारिकेला: नराणाम् उपकारं कथं स्मरन्ति ?
समानार्थकशब्दान् लिखत ।
पशुः - ______
समानार्थकशब्दान् लिखत ।
शुकः - ______
समानार्थकशब्दान् लिखत ।
संहतिः - ______
समानार्थकशब्दान् लिखत ।
शिरः - ______
योग्यं वाच्यपर्यायं चिनुत।
पृथुभूपेन धनुः सज्जीकृतम्।
एकवाक्येन उत्तरत।
कैः धनं न हियते?
एकवाक्येन उत्तरत।
केषु धनं न विभज्यते?
एकवाक्येन उत्तरत।
अयं निजः, अयं परः इति केषां गणना?
एकवाक्येन उत्तरत।
परोपकाराय नद्यः किं कुर्वन्ति?
सत्सङ्गतिः ______ दिशति।
सत्सङ्गतिः पापम् ______।
सत्सङ्गतिः चित्तं ______।
एकवाक्येन उत्तरत।
देवताः कुत्र रमन्ते?
एकवाक्येन उत्तरत।
महताम् उदारता कस्य दृष्टान्तेन ज्ञायते?
एकवाक्येन उत्तरत।
के व्यसनिनः उक्ताः?