Advertisements
Advertisements
प्रश्न
माध्यमभाषया उत्तरं लिखत।
शङ्करेण संन्यासार्थं कथम् अनुमतिः लब्धा?
उत्तर १
English:
Two incidents from the life of Shankaracharya are quoted in this text. The first instance describes how Shankaracharya, who wants to become a sannyasin, is allowed by his mother when he finds himself in an unavoidable situation. Once Shankar went to the Purna river for bathing. While bathing. Unexpectedly, a crocodile grabbed his leg. Shankar started shouting loudly as Bedna was in pain. Then his mother Aryaba reached there. His mother was devastated by seeing Shankar crying in such a pitiful state. Shankara understood that this incident meant the end of his life and expressed his insatiable desire to become a hermit to his mother. Desperate, she reluctantly accepted this as Shankar's last wish and allowed him to take sannyasa.
उत्तर २
मराठी:
आदिशड्डुराचार्य: या पाठामध्ये शराचार्यांच्या जीवनातील दोन प्रसंग उद्धृत करण्यात आले आहेत. पहिल्या प्रसंगात, एका अटळ परिस्थितीत सापडले असताना, संन्यासी बनू इच्छिणाऱ्या शंकराचार्यांना त्यांची माता कशी अनुमती देते, याचे वर्णन केले आहे. एकदा शंकर स्नानासाठी पूर्णा नदीवर गेले होते. स्नान करत असताना अनपेक्षितपणे एका मगरीने त्यांचा पाय पकडला. वेदना असहाय्य झाल्याने शंकर जोरात ओरडू लागले. तेव्हा त्यांची आई आर्याबा तिथे पोहोचली. अशा दयनीय अवस्थेत शंकराला रडताना पाहून त्याची आई सुद्धा गांगरून गेली. हा अनावस्था प्रसंग म्हणजे आयुष्याचा शेवट अशी शंकराची समजूत झाली व त्याने संन्यासी होण्याची अतृप्त इच्छा आईकडे बोलून दाखविली. हतबल झालेल्या आबिने मनात नसतानाही ही शंकरची शेवटची इच्छा मानून संन्यास घेण्यासाठी अनुमती दिली.
APPEARS IN
संबंधित प्रश्न
माध्यमभाषया उत्तरं लिखत।
शङ्करेण संन्यासार्थं कथम् अन्मतिः लब्धा ?
पूर्णवाक्येन उत्तरं लिखत
गुरुमुपगम्य शङ्करः किम् अधीतवान् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः किमर्थम् आक्रोशत् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः मात्रे किं प्रतिश्रुत्य गृहाद् निरगच्छत् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः कस्य शिष्यः अभवत् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः संन्यासदीक्षां गृहीत्वा किम् अकरोत्?
माध्यमभाषया उत्तरत।
ज्ञानग्रहणविषये शङ्कराचार्याणां किं मतम्?
सन्धिविग्रहं कुरुत
चास्ताम्
सन्धिविग्रहं कुरुत
त्वत्समीपमागमिष्यामि
सन्धिविग्रहं कुरुत
गुरुमुपागच्छत्
सन्धिविग्रहं कुरुत
मुनिरभ्यगात्
सन्धिविग्रहं कुरुत
मातैव
मेलनं कुरुत।
विशेष्यम् – शिवगुरुः, आर्याम्बा, शङ्करः, जगत्, मनुष्यः।
विशेषणम् – मलिनकायः, प्रसन्नः, विशालम्, दिवङ्गतः, विरक्तः, चिन्तामना।
सूचनानुसारं कृती: कुरुत।
आचार्यः तं प्रणनाम।
(लङ्-लकारे परिवर्तयत।)
प्रवाहि जालचित्रं पूरयत ।
(गृहं प्रत्यागमनम्, गुरुमुपगमनम्,
मातृसेवा, वेद-वेदाङ्गानाम् अध्ययनम्)
समानार्थकशब्दं लिखत
दिवङ्गतः - ______
समानार्थकशब्दं लिखत
मग्नः - ______
समानार्थकशब्दं लिखत।
नक्र: - ______।
समानार्थकशब्दं लिखत
पादः - ______
समानार्थकशब्दं लिखत -
पुत्रः - ______
समानार्थकशब्दं लिखत।
शिष्यः - ......
समानार्थकशब्दान् चित्वा लिखत।
नक्र: - ______।
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
एकस्मिन् दिने आचार्य: शिष्यगणेन सह गङ्गास्नानार्थम् अगच्छत्। तदा मार्गे कोऽपि दरिद्र: मलिनकाय:, जीर्णवस्त्रधारी मनुष्य: तस्य पुरत: आगच्छत्। तं दृष्ट्वा शिष्या: तम्, 'अपसर, अपसर इति उच्चै: अवदन्। स: मनुष्य: अपृच्छत्- “अपसर, अपसर इति कं वदसि ? शरीरं वा आत्मानं वा? आत्मा तु परमेश्वरस्य अंश: अत: सर्वेषां समान: एव। तथा च सर्वेषां शरीराणि पञ्चमहाभूतात्मकानि। तर्हि कथं तव शरीरं मम शरीराद् भिन्नम्, अहं च त्वद् भिन्न: ?" वेदान्तततत्वस्य सारं तस्य मुखात् श्रुत्वा आचार्य: तं प्रणनाम। ज्ञानं तु कस्मादपि ग्राह्यम्। यस्माद् ज्ञानं लभते स गुरुरेव इति विचारेण आचार्य: तत्रैव `मनीषापञ्चकम्' इति स्तोत्रं रचितवान्। एवम् आसेतुहिमाचलं पर्यटन् अद्वैत-सिद्धान्तस्य प्रचारम् अकरोत् सः। |
(1) अवबोधनम्। (4 तः 3)
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत। 1
शङ्कर: मलिनकायं मनुष्यं प्रणनाम यत: ______।
- मलिनकाय: मनुष्य: शङ्करं सङ्कटात् अरक्षत् ।
- सः मलिनकाय: मनुष्य: वेदान्तस्य सारं जानाति स्म।
(ख) कः कं वदति? 1
'अपसर अपसर इति कं वदसि?'
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
यस्मात् ज्ञानं लभते स: गुरुः।
(घ) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत। 1
मार्गे कोऽपि मनुष्य: तस्य पुरतः आगच्छत्।
(2) शब्दज्ञानम्। (3 तः 2)
(क) सन्धिविग्रहं कुरुत। 1
पूर्वपदं उत्तरपदं च लिखत
- तत्रैव = ______ + एव।
- कस्मादपि = कस्मात् + ______।
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत। 1
'अ' | 'आ' |
(1) दरिद्रः | (1) शरीरम् |
(2) भिन्नम् | (2) शिष्यः |
(3) मनुष्यः |
(ग) गद्यांशात् द्वे त्वान्त-अव्यये चित्वा लिखत। 1
(3) जालरेखाचित्ं पूरयत। 1