Advertisements
Advertisements
प्रश्न
सन्धिविग्रहं कुरुत
चास्ताम्
उत्तर
चास्ताम् – च + आस्ताम्।
संबंधित प्रश्न
माध्यमभाषया उत्तरं लिखत।
शङ्करेण संन्यासार्थं कथम् अनुमतिः लब्धा?
माध्यमभाषया उत्तरं लिखत।
शङ्करेण संन्यासार्थं कथम् अन्मतिः लब्धा ?
पूर्णवाक्येन उत्तरं लिखत
गुरुमुपगम्य शङ्करः किम् अधीतवान् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः किमर्थम् आक्रोशत् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः मात्रे किं प्रतिश्रुत्य गृहाद् निरगच्छत् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः कस्य शिष्यः अभवत् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः संन्यासदीक्षां गृहीत्वा किम् अकरोत्?
पूर्णवाक्येन उत्तरं लिखत
शिष्यगणेन सह आचार्यः स्नानार्थं कुत्र अगच्छत्
पूर्णवाक्येन उत्तरं लिखत
शङ्कराचार्यः आसेतुहिमाचलं पर्यटन् किम् अकरोत् ?
माध्यमभाषया उत्तरत
शङ्करेण संन्यासार्थ कथम् अनुमतिः लब्धा ?
माध्यमभाषया उत्तरत।
ज्ञानग्रहणविषये शङ्कराचार्याणां किं मतम्?
सन्धिविग्रहं कुरुत
त्वत्समीपमागमिष्यामि
सन्धिविग्रहं कुरुत
गुरुमुपागच्छत्
सन्धिविग्रहं कुरुत
मुनिरभ्यगात्
सन्धिविग्रहं कुरुत
मातैव
मेलनं कुरुत।
विशेष्यम् – शिवगुरुः, आर्याम्बा, शङ्करः, जगत्, मनुष्यः।
विशेषणम् – मलिनकायः, प्रसन्नः, विशालम्, दिवङ्गतः, विरक्तः, चिन्तामना।
सूचनानुसारं कृती: कुरुत।
आचार्यः तं प्रणनाम।
(लङ्-लकारे परिवर्तयत।)
स्थानाधारण शब्दपेटिकां पूरयत
प्रवाहि जालचित्रं पूरयत ।
(गृहं प्रत्यागमनम्, गुरुमुपगमनम्,
मातृसेवा, वेद-वेदाङ्गानाम् अध्ययनम्)
जालरेखाचित्रं पूरयत ।
जालरेखाचित्रं पूरयत ।
समानार्थकशब्दं लिखत
दिवङ्गतः - ______
समानार्थकशब्दं लिखत
शीघ्रम् - ______
समानार्थकशब्दं लिखत
मग्नः - ______
समानार्थकशब्दं लिखत
मग्नः - ______
समानार्थकशब्दं लिखत।
नक्र: - ______।
समानार्थकशब्दं लिखत
पादः - ______
समानार्थकशब्दं लिखत -
पुत्रः - ______
समानार्थकशब्दं लिखत।
शिष्यः - ......
समासविग्रहं कुरुत ।
समस्तपदम् | विग्रहः | समासनाम |
खगोत्तमः | ______ | ______ |
समानार्थकशब्दान् चित्वा लिखत।
नक्र: - ______।
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
एकस्मिन् दिने आचार्य: शिष्यगणेन सह गङ्गास्नानार्थम् अगच्छत्। तदा मार्गे कोऽपि दरिद्र: मलिनकाय:, जीर्णवस्त्रधारी मनुष्य: तस्य पुरत: आगच्छत्। तं दृष्ट्वा शिष्या: तम्, 'अपसर, अपसर इति उच्चै: अवदन्। स: मनुष्य: अपृच्छत्- “अपसर, अपसर इति कं वदसि ? शरीरं वा आत्मानं वा? आत्मा तु परमेश्वरस्य अंश: अत: सर्वेषां समान: एव। तथा च सर्वेषां शरीराणि पञ्चमहाभूतात्मकानि। तर्हि कथं तव शरीरं मम शरीराद् भिन्नम्, अहं च त्वद् भिन्न: ?" वेदान्तततत्वस्य सारं तस्य मुखात् श्रुत्वा आचार्य: तं प्रणनाम। ज्ञानं तु कस्मादपि ग्राह्यम्। यस्माद् ज्ञानं लभते स गुरुरेव इति विचारेण आचार्य: तत्रैव `मनीषापञ्चकम्' इति स्तोत्रं रचितवान्। एवम् आसेतुहिमाचलं पर्यटन् अद्वैत-सिद्धान्तस्य प्रचारम् अकरोत् सः। |
(1) अवबोधनम्। (4 तः 3)
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत। 1
शङ्कर: मलिनकायं मनुष्यं प्रणनाम यत: ______।
- मलिनकाय: मनुष्य: शङ्करं सङ्कटात् अरक्षत् ।
- सः मलिनकाय: मनुष्य: वेदान्तस्य सारं जानाति स्म।
(ख) कः कं वदति? 1
'अपसर अपसर इति कं वदसि?'
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
यस्मात् ज्ञानं लभते स: गुरुः।
(घ) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत। 1
मार्गे कोऽपि मनुष्य: तस्य पुरतः आगच्छत्।
(2) शब्दज्ञानम्। (3 तः 2)
(क) सन्धिविग्रहं कुरुत। 1
पूर्वपदं उत्तरपदं च लिखत
- तत्रैव = ______ + एव।
- कस्मादपि = कस्मात् + ______।
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत। 1
'अ' | 'आ' |
(1) दरिद्रः | (1) शरीरम् |
(2) भिन्नम् | (2) शिष्यः |
(3) मनुष्यः |
(ग) गद्यांशात् द्वे त्वान्त-अव्यये चित्वा लिखत। 1
(3) जालरेखाचित्ं पूरयत। 1