मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

समानार्थकशब्दं लिखत शीघ्रम् - ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समानार्थकशब्दं लिखत
शीघ्रम् - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

शीघ्रम् - झटिति, सत्वरम्, तूर्णम्, त्वरितम्।

shaalaa.com
आदिशक्ङराचार्य:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: आदिशक्ङराचार्य:। (गद्यम्‌) - भाषाभ्यास: [पृष्ठ ४७]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
पाठ 9 आदिशक्ङराचार्य:। (गद्यम्‌)
भाषाभ्यास: | Q 5.2 | पृष्ठ ४७

संबंधित प्रश्‍न

माध्यमभाषया उत्तरं लिखत।

शङ्करेण संन्यासार्थं कथम्‌ अनुमतिः लब्धा?


माध्यमभाषया उत्तरं लिखत।

शङ्करेण संन्यासार्थं कथम्‌ अन्‌मतिः लब्धा ?


पूर्णवाक्येन उत्तरं लिखत
गुरुमुपगम्य शङ्करः किम् अधीतवान् ?


पूर्णवाक्येन उत्तरं लिखत
शङ्करः किमर्थम् आक्रोशत् ?


पूर्णवाक्येन उत्तरं लिखत
शङ्करः संन्यासदीक्षां गृहीत्वा किम् अकरोत्?


पूर्णवाक्येन उत्तरं लिखत
शिष्यगणेन सह आचार्यः स्नानार्थं कुत्र अगच्छत्


माध्यमभाषया उत्तरत
शङ्करेण संन्यासार्थ कथम् अनुमतिः लब्धा ?


माध्यमभाषया उत्तरत। 

ज्ञानग्रहणविषये शङ्कराचार्याणां किं मतम्?


सन्धिविग्रहं कुरुत
चास्ताम् 


सन्धिविग्रहं कुरुत
त्वत्समीपमागमिष्यामि 


सन्धिविग्रहं कुरुत
मुनिरभ्यगात्


सन्धिविग्रहं कुरुत
मातैव 


मेलनं कुरुत।

विशेष्यम् – शिवगुरुः, आर्याम्बा, शङ्करः, जगत्, मनुष्यः।

विशेषणम् – मलिनकायः, प्रसन्नः, विशालम्, दिवङ्गतः, विरक्तः, चिन्तामना।


स्थानाधारण शब्दपेटिकां पूरयत


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत ।


समानार्थकशब्दं लिखत
दिवङ्गतः - ______


समानार्थकशब्दं लिखत
मग्नः - ______ 


समानार्थकशब्दं लिखत
मग्नः - ______ 


समानार्थकशब्दं लिखत। 

नक्र: - ______।


समानार्थकशब्दं लिखत -
पुत्रः - ______ 


समानार्थकशब्दं लिखत। 

शिष्यः -  ......


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
खगोत्तमः ______ ______

समानार्थकशब्दान्‌ चित्वा लिखत।

नक्र: - ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×