Advertisements
Advertisements
Question
समानार्थकशब्दं लिखत
शीघ्रम् - ______
Solution
शीघ्रम् - झटिति, सत्वरम्, तूर्णम्, त्वरितम्।
APPEARS IN
RELATED QUESTIONS
माध्यमभाषया उत्तरं लिखत।
शङ्करेण संन्यासार्थं कथम् अनुमतिः लब्धा?
माध्यमभाषया उत्तरं लिखत।
शङ्करेण संन्यासार्थं कथम् अन्मतिः लब्धा ?
पूर्णवाक्येन उत्तरं लिखत
गुरुमुपगम्य शङ्करः किम् अधीतवान् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः किमर्थम् आक्रोशत् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः मात्रे किं प्रतिश्रुत्य गृहाद् निरगच्छत् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः कस्य शिष्यः अभवत् ?
पूर्णवाक्येन उत्तरं लिखत
शङ्करः संन्यासदीक्षां गृहीत्वा किम् अकरोत्?
पूर्णवाक्येन उत्तरं लिखत
शिष्यगणेन सह आचार्यः स्नानार्थं कुत्र अगच्छत्
पूर्णवाक्येन उत्तरं लिखत
शङ्कराचार्यः आसेतुहिमाचलं पर्यटन् किम् अकरोत् ?
माध्यमभाषया उत्तरत।
ज्ञानग्रहणविषये शङ्कराचार्याणां किं मतम्?
सन्धिविग्रहं कुरुत
चास्ताम्
सन्धिविग्रहं कुरुत
त्वत्समीपमागमिष्यामि
सन्धिविग्रहं कुरुत
गुरुमुपागच्छत्
सन्धिविग्रहं कुरुत
मुनिरभ्यगात्
सन्धिविग्रहं कुरुत
मातैव
सूचनानुसारं कृती: कुरुत।
आचार्यः तं प्रणनाम।
(लङ्-लकारे परिवर्तयत।)
स्थानाधारण शब्दपेटिकां पूरयत
प्रवाहि जालचित्रं पूरयत ।
(गृहं प्रत्यागमनम्, गुरुमुपगमनम्,
मातृसेवा, वेद-वेदाङ्गानाम् अध्ययनम्)
जालरेखाचित्रं पूरयत ।
समानार्थकशब्दं लिखत
दिवङ्गतः - ______
समानार्थकशब्दं लिखत
मग्नः - ______
समानार्थकशब्दं लिखत।
नक्र: - ______।
समानार्थकशब्दं लिखत
पादः - ______
समानार्थकशब्दं लिखत -
पुत्रः - ______
समासविग्रहं कुरुत ।
समस्तपदम् | विग्रहः | समासनाम |
खगोत्तमः | ______ | ______ |
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
एकस्मिन् दिने आचार्य: शिष्यगणेन सह गङ्गास्नानार्थम् अगच्छत्। तदा मार्गे कोऽपि दरिद्र: मलिनकाय:, जीर्णवस्त्रधारी मनुष्य: तस्य पुरत: आगच्छत्। तं दृष्ट्वा शिष्या: तम्, 'अपसर, अपसर इति उच्चै: अवदन्। स: मनुष्य: अपृच्छत्- “अपसर, अपसर इति कं वदसि ? शरीरं वा आत्मानं वा? आत्मा तु परमेश्वरस्य अंश: अत: सर्वेषां समान: एव। तथा च सर्वेषां शरीराणि पञ्चमहाभूतात्मकानि। तर्हि कथं तव शरीरं मम शरीराद् भिन्नम्, अहं च त्वद् भिन्न: ?" वेदान्तततत्वस्य सारं तस्य मुखात् श्रुत्वा आचार्य: तं प्रणनाम। ज्ञानं तु कस्मादपि ग्राह्यम्। यस्माद् ज्ञानं लभते स गुरुरेव इति विचारेण आचार्य: तत्रैव `मनीषापञ्चकम्' इति स्तोत्रं रचितवान्। एवम् आसेतुहिमाचलं पर्यटन् अद्वैत-सिद्धान्तस्य प्रचारम् अकरोत् सः। |
(1) अवबोधनम्। (4 तः 3)
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत। 1
शङ्कर: मलिनकायं मनुष्यं प्रणनाम यत: ______।
- मलिनकाय: मनुष्य: शङ्करं सङ्कटात् अरक्षत् ।
- सः मलिनकाय: मनुष्य: वेदान्तस्य सारं जानाति स्म।
(ख) कः कं वदति? 1
'अपसर अपसर इति कं वदसि?'
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
यस्मात् ज्ञानं लभते स: गुरुः।
(घ) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत। 1
मार्गे कोऽपि मनुष्य: तस्य पुरतः आगच्छत्।
(2) शब्दज्ञानम्। (3 तः 2)
(क) सन्धिविग्रहं कुरुत। 1
पूर्वपदं उत्तरपदं च लिखत
- तत्रैव = ______ + एव।
- कस्मादपि = कस्मात् + ______।
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत। 1
'अ' | 'आ' |
(1) दरिद्रः | (1) शरीरम् |
(2) भिन्नम् | (2) शिष्यः |
(3) मनुष्यः |
(ग) गद्यांशात् द्वे त्वान्त-अव्यये चित्वा लिखत। 1
(3) जालरेखाचित्ं पूरयत। 1
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
एकस्मिन् दिने शङ्करः स्नानार्थ पूर्णानदीं गत:। यदा स: स्नाने मग्न: तदा तत्र एक: नक्र: आगत:। नक्र: इटिति तस्य पादम् अगृहात्। तदा शङ्क: उच्चै: आक्रोशत्। “अम्ब! त्रायस्व। नक्रात् त्रायस्व!” आक्रोशं श्रुत्वा नदीतीरं प्राप्ता आर्याम्बा पुत्रं नक्रेण गृहीतमपश्यत्। भयाकुला सा अपि रोदनम् आरभत। शङ्कर: मातरम् आर्ततया प्रार्थयत - “अम्ब, इतः परम् अहं न जीवामि। मरणात् पूर्वं संन्यासी भवितुम् इच्छामि। अधुना वा देहि अनुमतिम्। " चेतसा अनिच्छन्ती अपि विवशा माता अवदत् - “वत्स, यथा तुभ्यं रोचते तथैव भवतु। इदानीमेव संन्यासं स्वीकुरु। मम अनुमति: अस्ति” इति। तत्क्षणमेव आश्चर्यं घटितम्। दैववशात् शङ्कर: नक्राद् मुक्त:। स नदीतीरम् आगत्य मातु: चरणौ प्राणमत्। अनन्तरं शङ्कर: मातरं संन्यासस्य महत्वम् अवाबोधयत्। संन्यासी न केवलम् एकस्या: पत्र:। विशालं जगद् एव तस्य गृहम्। 'मात:, यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि इति मात्रे प्रतिश्रुत्य स: गृहात् निरगच्छत्। तत: गोविन्दभगवत्पादानां शिष्यो भूत्वा स: सर्वाणि दर्शनानि अपठत्। तेभ्य: संन्यासदीक्षां गृहीत्वा वैदिकधर्मस्य स्थापनार्थं प्रस्थानम् अकरोत्। अष्टवर्षे चतुर्वेदी द्वादशे सर्वशा स्त्रवित। |
(1) अवबोधनम्। (3 तः 2) 2
(क) कः कं वदति? 1
“इदानीमेव संन्यासं स्वीकुरु।"
(ख) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। 1
“एकस्मिन् दिने शङ्करः स्नानार्थं शरयूनदीं गत:।
(ग) एषः गद्यांश: कस्मात् पाठात् उद्धृत:? 1
(2) शब्दज्ञानम्। (3 तः 2) 2
(क) गद्यांशात् 2 सप्तमीविभक्त्यन्तपदे चित्वा लिखत। 1
(ख) गद्यांशात् विशेषण-विशेष्ययो: मेलनं कुरुत। 1
'अ' | 'आ' | |
(1) | गृहीतम् | माता |
(2) | विवशा | पुत्रम् |
दर्शनानि |
(ग) पूर्वपदं/उत्तरपदं लिखत। 1
(1) तत्क्षणमेव = तत्क्षणम् + ______।
(2) गृहीतमपश्यत् = ______ + अपश्यत्।