English

समानार्थकशब्दं लिखत दिवङ्गतः - ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समानार्थकशब्दं लिखत
दिवङ्गतः - ______

One Word/Term Answer

Solution

दिवङ्गतः – परिंगतः, परलोकगतः, मृतः।

shaalaa.com
आदिशक्ङराचार्य:
  Is there an error in this question or solution?
Chapter 9: आदिशक्ङराचार्य:। (गद्यम्‌) - भाषाभ्यास: [Page 47]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 9 आदिशक्ङराचार्य:। (गद्यम्‌)
भाषाभ्यास: | Q 5.1 | Page 47

RELATED QUESTIONS

माध्यमभाषया उत्तरं लिखत।

शङ्करेण संन्यासार्थं कथम्‌ अन्‌मतिः लब्धा ?


पूर्णवाक्येन उत्तरं लिखत
शङ्करः किमर्थम् आक्रोशत् ?


पूर्णवाक्येन उत्तरं लिखत
शङ्करः मात्रे किं प्रतिश्रुत्य गृहाद् निरगच्छत् ? 


पूर्णवाक्येन उत्तरं लिखत
शङ्करः कस्य शिष्यः अभवत् ?


पूर्णवाक्येन उत्तरं लिखत
शङ्करः संन्यासदीक्षां गृहीत्वा किम् अकरोत्?


पूर्णवाक्येन उत्तरं लिखत
शिष्यगणेन सह आचार्यः स्नानार्थं कुत्र अगच्छत्


पूर्णवाक्येन उत्तरं लिखत
शङ्कराचार्यः आसेतुहिमाचलं पर्यटन् किम् अकरोत् ?


माध्यमभाषया उत्तरत
शङ्करेण संन्यासार्थ कथम् अनुमतिः लब्धा ?


माध्यमभाषया उत्तरत। 

ज्ञानग्रहणविषये शङ्कराचार्याणां किं मतम्?


सन्धिविग्रहं कुरुत
चास्ताम् 


सन्धिविग्रहं कुरुत
त्वत्समीपमागमिष्यामि 


सन्धिविग्रहं कुरुत
गुरुमुपागच्छत्


सन्धिविग्रहं कुरुत
मातैव 


मेलनं कुरुत।

विशेष्यम् – शिवगुरुः, आर्याम्बा, शङ्करः, जगत्, मनुष्यः।

विशेषणम् – मलिनकायः, प्रसन्नः, विशालम्, दिवङ्गतः, विरक्तः, चिन्तामना।


सूचनानुसारं कृती: कुरुत।

आचार्यः तं प्रणनाम।
(लङ्-लकारे परिवर्तयत।)


प्रवाहि जालचित्रं पूरयत ।

(गृहं प्रत्यागमनम्, गुरुमुपगमनम्,
मातृसेवा, वेद-वेदाङ्गानाम् अध्ययनम्)


जालरेखाचित्रं पूरयत ।


जालरेखाचित्रं पूरयत ।


समानार्थकशब्दं लिखत
शीघ्रम् - ______


समानार्थकशब्दं लिखत
मग्नः - ______ 


समानार्थकशब्दं लिखत। 

नक्र: - ______।


समानार्थकशब्दं लिखत
पादः - ______


समानार्थकशब्दं लिखत -
पुत्रः - ______ 


समानार्थकशब्दं लिखत। 

शिष्यः -  ......


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
खगोत्तमः ______ ______

समानार्थकशब्दान्‌ चित्वा लिखत।

नक्र: - ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×