Advertisements
Advertisements
प्रश्न
योग्यं वाच्यपर्यायं चिनुत।
पृथुभूपेन धनुः सज्जीकृतम्।
पर्याय
कर्तृवाच्यम्
कर्मवाच्यम्
उत्तर
कर्मवाच्यम्
APPEARS IN
संबंधित प्रश्न
पद्ये शुद्ध पूर्णे च लिखत।
आत्मनो __________________।
_______________ सर्वार्थसाधनम्।।
पूर्णवाक्येन उत्तरत।
का गुरूणां गुरुः ?
माध्यमभाषया उत्तरत।
‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।’ इति सूक्तिं स्पष्टीकुरुत।
पूर्णवाक्येन उत्तरत ।
के न बध्यन्ते ?
पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?
जालरेखाचित्रं पूरयत ।
माध्यमभाषया उत्तरत ।
नारिकेला: नराणाम् उपकारं कथं स्मरन्ति ?
एकवाक्येन उत्तरत।
नरः किं छिन्द्यात् ?
श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।
समानार्थकशब्दान् लिखत ।
पशुः - ______
समानार्थकशब्दान् लिखत ।
दन्ती - ______
समानार्थकशब्दान् लिखत।
रासभः - ______
समानार्थकशब्दान् लिखत ।
तोयम् - ______
विरुद्धार्थकशब्दान् लिखत।
विदेशः × ......
विरुद्धार्थकशब्दान् लिखत।
उपकार × ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______
विरुद्धार्थकशब्दान् लिखत ।
साधवः x ______
पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?
समानार्थकशब्दान् लिखत ।
पथः - ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् - ______
पद्य शुद्धे पूर्णे च लिखत।
अल्पानाम ______ दन्तिनः॥
एकवाक्येन उत्तरत।
कैः धनं न हियते?
एकवाक्येन उत्तरत।
अयं निजः, अयं परः इति केषां गणना?
एकवाक्येन उत्तरत।
केषां कृते वसुधा एव कुटुम्बकम् भवति?
एकवाक्येन उत्तरत।
परोपकाराय वृक्षाः किं कुर्वन्ति?
एकवाक्येन उत्तरत।
शरीरं किमर्थम्?
सत्सङ्गतिः धियः जाड्यं ______।
सत्सङ्गतिः चित्तं ______।
एकवाक्येन उत्तरत।
क्रियाः कुत्र अफलाः भवन्ति?
पद्ये शुद्धे पूर्णे च लिखत।
अल्पानाम् ______ मत्तदन्तिन:॥