मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

विरुद्धार्थकशब्दान् लिखत ।साधवः x ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

विरुद्धार्थकशब्दान् लिखत ।
साधवः x ______

एक शब्द/वाक्यांश उत्तर

उत्तर

साधवः × दुर्जनाः, दुष्टाः, खलाः।

shaalaa.com
सूक्तिसुधा।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: सूक्तिसुधा। (पद्यम्) - भाषाभ्यासः [पृष्ठ १६]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 3 सूक्तिसुधा। (पद्यम्)
भाषाभ्यासः | Q 2.6 | पृष्ठ १६

संबंधित प्रश्‍न

पद्ये शुद्ध पूर्णे च लिखत।

आत्मनो __________________। 
_______________ सर्वार्थसाधनम्‌।।


पूर्णवाक्येन उत्तरत।
का गुरूणां गुरुः ?


माध्यमभाषया उत्तरत।

‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।


माध्यमभाषया उत्तरत।

‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।’ इति सूक्तिं स्पष्टीकुरुत।


पूर्णवाक्येन उत्तरत ।
शुकसारिका: केन बध्यन्ते ?


पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?


पूर्णवाक्येन उत्तरत ।
रवे: सारथिः कीदृशः अस्ति ?


मञ्जूषात: शब्द चित्वा तालिकां पूरयत ।

निरालम्बः ______
______ तुरगाः
चरणविकल : ______
______ चक्रम्

(मार्गः, सारथिः, एकम्, सप्त ।)


जालरेखाचित्रं पूरयत ।


पूर्णवाक्येन उत्तरत।
साधवः किं न विस्मरन्ति ?


पूर्णवाक्येन उत्तरत।
नारिकेलाः किं स्मरन्ति ?


पूर्णवाक्येन उत्तरत।
नारिकेलाः भारं कुत्र वहन्ति ?


एकवाक्येन उत्तरत।
मनुजः किं भिन्द्यात् ?


समानार्थकशब्दान् लिखत ।
पशुः - ______ 


समानार्थकशब्दान् लिखत ।
संहतिः - ______


समानार्थकशब्दान् लिखत ।
नभः - ______ 


समानार्थकशब्दान् लिखत ।
पटम् - ______ 


समानार्थकशब्दान् लिखत ।
साधवः - ______


विरुद्धार्थकशब्दान् लिखत।

विदेशः × ......


विरुद्धार्थकशब्दान् लिखत ।
प्रच्छन्नम् x ______


विरुद्धार्थकशब्दान् लिखत।

उपकार × ______ 


विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______


विरुद्धार्थकशब्दान् लिखत ।
रोहणम् x ______ 


पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?


समानार्थकशब्दान् लिखत ।
पथः - ______


एकवाक्येन उत्तरत।

केषु धनं न विभज्यते?


एकवाक्येन उत्तरत।

अयं निजः, अयं परः इति केषां गणना?


एकवाक्येन उत्तरत।

केषां कृते वसुधा एव कुटुम्बकम्‌ भवति?


एकवाक्येन उत्तरत।

परोपकाराय नद्यः किं कुर्वन्ति?


सत्सङ्गतिः धियः जाड्यं ______।


कः पण्डितः उच्यते?


अन्वयं पूरयत।

अल्पानाम्‌ ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×