मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

समानार्थकशब्दान् लिखत ।नभः - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समानार्थकशब्दान् लिखत ।
नभः - ______ 

एक शब्द/वाक्यांश उत्तर

उत्तर

नभः – अन्तरिक्षम्, गगनम्, अनन्तम्, सुरवर्त्म, खम्।

shaalaa.com
सूक्तिसुधा।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: सूक्तिसुधा। (पद्यम्) - भाषाभ्यासः [पृष्ठ १६]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 3 सूक्तिसुधा। (पद्यम्)
भाषाभ्यासः | Q 1.7 | पृष्ठ १६

संबंधित प्रश्‍न

पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4)

विद्या नाम नरस्य रूपमधिकं प्रच्छनुप्तं धनम्‌
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्‌
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः । 

घटं भिन्द्यात् पटं छिन्द्यात्‌ कुर्याद्रासभरोहणम्‌।
येन केन प्रकरेण प्रसिद्धः पुरुषो भवेत्‌। 

यथैव सकला नद्यः प्रविशन्ति महोदधिम्‌
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।

(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)

(क) पूर्णवाक्येन उत्तरं लिखत ।  (1)

नरः किं छिन्द्यात्‌?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत ।   (1)

  अ 
(1)  सर्वे  नद्यः
(2)  सकलाः  पुरुषः
    धर्माः

(ग) पूर्वपदं उत्तरपदं लिखत ।   (1)

  1. पुरुषो भवेत्‌ = ______ + भवेत्‌ ।
  2. कुर्याद्रासभरोहणम्‌ = कूर्यात्‌ + ______ ।

(2) जालरेखायिन्रं पूरयत ।    (2)


पूर्णवाक्येन उत्तरत।
का गुरूणां गुरुः ?


पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?


पूर्णवाक्येन उत्तरत ।
रवे: सारथिः कीदृशः अस्ति ?


पूर्णवाक्येन उत्तरत।
साधवः किं न विस्मरन्ति ?


एकवाक्येन उत्तरत।
नरः किं छिन्द्यात् ?


एकवाक्येन उत्तरत।
मनुजः किं भिन्द्यात् ?


श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।


समानार्थकशब्दान् लिखत ।
विद्या - ______


समानार्थकशब्दान् लिखत ।
पशुः - ______ 


समानार्थकशब्दान् लिखत ।
लक्ष्मीः - ______


समानार्थकशब्दान् लिखत ।
संहतिः - ______


समानार्थकशब्दान् लिखत ।
दन्ती - ______ 


समानार्थकशब्दान् लिखत ।
रविः - ______


समानार्थकशब्दान् लिखत।
रासभः - ______ 


समानार्थकशब्दान् लिखत ।
तोयम् - ______ 


विरुद्धार्थकशब्दान् लिखत ।
निन्दन्तु x ______


विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______


विरुद्धार्थकशब्दान् लिखत ।
रोहणम् x ______ 


पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?


पूर्णवाक्येन उत्तरत ।
कै: मत्तदन्तिन: बध्यन्ते ?


समानार्थकशब्दान् लिखत ।
तुरगः - ______


समानार्थकशब्दान् लिखत ।
पथः - ______


विरुद्धार्थकशब्दान् लिखत ।
अल्पम्‌ - ______


एकवाक्येन उत्तरत।

कैः धनं न हियते?


एकवाक्येन उत्तरत।

केषां कृते वसुधा एव कुटुम्बकम्‌ भवति?


एकवाक्येन उत्तरत।

परोपकाराय नद्यः किं कुर्वन्ति?


एकवाक्येन उत्तरत।

शरीरं किमर्थम्‌?


सत्सङ्गतिः धियः जाड्यं ______।


एकवाक्येन उत्तरत।

देवताः कुत्र रमन्ते?


एकवाक्येन उत्तरत।

के व्यसनिनः उक्ताः?


कः पण्डितः उच्यते?


पद्ये शुद्धे पूर्णे च लिखत।

विद्या नाम ______ दैवतम्‌।।


पद्ये शुद्धे पूर्णे च लिखत।

अल्पानाम्‌ ______ मत्तदन्तिन:॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×