Advertisements
Advertisements
प्रश्न
एकवाक्येन उत्तरत।
परोपकाराय नद्यः किं कुर्वन्ति?
उत्तर
परोपकाराय नद्यः वहन्ति।
संबंधित प्रश्न
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4)
विद्या नाम नरस्य रूपमधिकं प्रच्छनुप्तं धनम् घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम्। यथैव सकला नद्यः प्रविशन्ति महोदधिम् |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)
(क) पूर्णवाक्येन उत्तरं लिखत । (1)
नरः किं छिन्द्यात्?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत । (1)
अ | आ | |
(1) | सर्वे | नद्यः |
(2) | सकलाः | पुरुषः |
धर्माः |
(ग) पूर्वपदं उत्तरपदं लिखत । (1)
- पुरुषो भवेत् = ______ + भवेत् ।
- कुर्याद्रासभरोहणम् = कूर्यात् + ______ ।
(2) जालरेखायिन्रं पूरयत । (2)
पद्ये शुद्धे पूर्णे च लिखत ।
रथस्यैक ____________
____________नोपकरणे ।
पद्ये शुद्धे पूर्णे च लिखत।
रथस्यैक. . . . . . . . . . . . .नोपकरणे ।
पूर्णवाक्येन उत्तरत।
का गुरूणां गुरुः ?
पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?
माध्यमभाषया उत्तरत।
‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।
जालरेखाचित्रं पूरयत
माध्यमभाषया उत्तरत।
‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।’ इति सूक्तिं स्पष्टीकुरुत।
पूर्णवाक्येन उत्तरत ।
शुकसारिका: केन बध्यन्ते ?
पूर्णवाक्येन उत्तरत ।
के न बध्यन्ते ?
पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?
पूर्णवाक्येन उत्तरत ।
रवे: सारथिः कीदृशः अस्ति ?
मञ्जूषात: शब्द चित्वा तालिकां पूरयत ।
निरालम्बः | ______ |
______ | तुरगाः |
चरणविकल : | ______ |
______ | चक्रम् |
(मार्गः, सारथिः, एकम्, सप्त ।)
जालरेखाचित्रं पूरयत ।
माध्यमभाषया उत्तरत ।
‘क्रियासिद्धिः सत्त्वे भवति' इति सूर्यस्य उदाहरणेन स्पष्टीकुरुत ।
पूर्णवाक्येन उत्तरत।
साधवः किं न विस्मरन्ति ?
पूर्णवाक्येन उत्तरत।
नारिकेलाः भारं कुत्र वहन्ति ?
एकवाक्येन उत्तरत।
नरः किं छिन्द्यात् ?
एकवाक्येन उत्तरत।
मनुजः किं भिन्द्यात् ?
श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।
समानार्थकशब्दान् लिखत ।
विद्या - ______
समानार्थकशब्दान् लिखत ।
लक्ष्मीः - ______
समानार्थकशब्दान् लिखत ।
संहतिः - ______
समानार्थकशब्दान् लिखत ।
पटम् - ______
समानार्थकशब्दान् लिखत।
रासभः - ______
समानार्थकशब्दान् लिखत ।
शिरः - ______
विरुद्धार्थकशब्दान् लिखत।
उपकार × ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______
विरुद्धार्थकशब्दान् लिखत ।
रोहणम् x ______
योग्यं वाच्यपर्यायं चिनुत।
पृथुभूपेन धनुः सज्जीकृतम्।
पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?
समानार्थकशब्दान् लिखत ।
तुरगः - ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् - ______
पद्य शुद्धे पूर्णे च लिखत।
अल्पानाम ______ दन्तिनः॥
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु अयं न भक्तो न च पूजको वा धनं जनेभ्यः किल याचतेऽयम् यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि। |
(क) पूर्णवाक्येन उत्तरं लिखत। 1
न्याय्यात्पथः के न विचलन्ति?
(ख) विशोषण-विशेष्ययोः मेलनं कुरुत। 1
'अ' | 'आ' | |
(1) | निरस्तपादपे | विद्वज्जनः |
(2) | श्लाघ्यः | देशे |
अल्पधीः |
(ग) जालरेखाचित्र पूरयत। 1
(घ) पद्यांशात् २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत। 1
(च) पूर्वपदं लिखत। 1
(1) अद्यैव = ______ + एव।
(2) याचतेऽयम् = ______ + अयम्।
पद्य शुद्धे पूर्णे च लिखत।
घटं भिन्द्यात् ______ भवेत् ॥
एकवाक्येन उत्तरत।
केषु धनं न विभज्यते?
एकवाक्येन उत्तरत।
अयं निजः, अयं परः इति केषां गणना?
एकवाक्येन उत्तरत।
परोपकाराय वृक्षाः किं कुर्वन्ति?
एकवाक्येन उत्तरत।
शरीरं किमर्थम्?
सत्सङ्गतिः धियः जाड्यं ______।
सत्सङ्गतिः वाचि ______ सिच्चति।
सत्सङ्गतिः ______ दिशति।
सत्सङ्गतिः पापम् ______।
सत्सङ्गतिः दिश्च ______ तनोति।
एकवाक्येन उत्तरत।
देवताः कुत्र रमन्ते?
'नारी' इत्यर्थम् अमरकोषपङ्क्तिं लिखत।
एकवाक्येन उत्तरत।
चातकः पयःकणान् कं याचते?
एकवाक्येन उत्तरत।
महताम् उदारता कस्य दृष्टान्तेन ज्ञायते?
कः पण्डितः उच्यते?
पद्ये शुद्धे पूर्णे च लिखत।
विद्या नाम ______ दैवतम्।।
अन्वयं पूरयत।
अल्पानाम् ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।
पद्ये शुद्धे पूर्णे च लिखत।
अल्पानाम् ______ मत्तदन्तिन:॥