मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

एकवाक्येन उत्तरत। शरीरं किमर्थम्‌? - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

एकवाक्येन उत्तरत।

शरीरं किमर्थम्‌?

एका वाक्यात उत्तर

उत्तर

शरीरं परोपकारार्थम्‌।

shaalaa.com
सूक्तिसुधा।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.07: सूक्तिसुधा। - भाषाभ्यासः [पृष्ठ ४६]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
पाठ 2.07 सूक्तिसुधा।
भाषाभ्यासः | Q १. ई) | पृष्ठ ४६
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.09 सूक्तिसुधा।
भाषाभ्यासः | Q १. ई) | पृष्ठ ५७

संबंधित प्रश्‍न

पद्ये शुद्ध पूर्णे च लिखत।

आत्मनो __________________। 
_______________ सर्वार्थसाधनम्‌।।


पद्ये शुद्धे पूर्णे च लिखत।

रथस्यैक. . . . . . . . . . . . .नोपकरणे ।


पूर्णवाक्येन उत्तरत।
का गुरूणां गुरुः ?


पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?


पूर्णवाक्येन उत्तरत।
कः पशुः एव ?


माध्यमभाषया उत्तरत।

‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।


माध्यमभाषया उत्तरत।

‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।’ इति सूक्तिं स्पष्टीकुरुत।


पूर्णवाक्येन उत्तरत ।
शुकसारिका: केन बध्यन्ते ?


पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?


जालरेखाचित्रं पूरयत ।


माध्यमभाषया उत्तरत ।
‘क्रियासिद्धिः सत्त्वे भवति' इति सूर्यस्य उदाहरणेन स्पष्टीकुरुत ।


पूर्णवाक्येन उत्तरत।
साधवः किं न विस्मरन्ति ?


पूर्णवाक्येन उत्तरत।
नारिकेलाः किं स्मरन्ति ?


पूर्णवाक्येन उत्तरत।
नारिकेलाः भारं कुत्र वहन्ति ?


एकवाक्येन उत्तरत।
नरः किं छिन्द्यात् ?


एकवाक्येन उत्तरत।
मनुजः किं भिन्द्यात् ?


श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।


माध्यमभाषया उत्तरत।

‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।


समानार्थकशब्दान् लिखत ।
लक्ष्मीः - ______


समानार्थकशब्दान् लिखत ।
शुकः - ______ 


समानार्थकशब्दान् लिखत ।
संहतिः - ______


समानार्थकशब्दान् लिखत ।
नभः - ______ 


समानार्थकशब्दान् लिखत ।
दन्ती - ______ 


समानार्थकशब्दान् लिखत ।
शिरः - ______


समानार्थकशब्दान् लिखत ।
साधवः - ______


विरुद्धार्थकशब्दान् लिखत।

विदेशः × ......


विरुद्धार्थकशब्दान् लिखत ।
प्रच्छन्नम् x ______


विरुद्धार्थकशब्दान् लिखत ।
निन्दन्तु x ______


विरुद्धार्थकशब्दान् लिखत।

उपकार × ______ 


विरुद्धार्थकशब्दान् लिखत ।
रोहणम् x ______ 


योग्यं वाच्यपर्यायं चिनुत।

पृथुभूपेन धनुः सज्जीकृतम्‌। 


पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?


माध्यमभाषया उत्तरत ।
‘संहतिः कार्यसाधिका’ इति सूक्तिं स्पष्टीकुरुत ।


समानार्थकशब्दान् लिखत ।
तुरगः - ______


समानार्थकशब्दान् लिखत ।
पथः - ______


पद्य शुद्धे पूर्णे च लिखत।

अल्पानाम ______ दन्तिनः॥


पद्य शुद्धे पूर्णे च लिखत।

घटं भिन्द्यात्‌ ______ भवेत्‌ ॥


एकवाक्येन उत्तरत।

कैः धनं न हियते?


एकवाक्येन उत्तरत।

केषु धनं न विभज्यते?


एकवाक्येन उत्तरत।

अयं निजः, अयं परः इति केषां गणना?


एकवाक्येन उत्तरत।

परोपकाराय वृक्षाः किं कुर्वन्ति?


एकवाक्येन उत्तरत।

काः परोपकाराय दुहन्ति?


सत्सङ्गतिः धियः जाड्यं ______।


सत्सङ्गतिः वाचि ______ सिच्चति।


सत्सङ्गतिः पापम्‌  ______।


सत्सङ्गतिः चित्तं ______।


सत्सङ्गतिः दिश्च ______ तनोति।


एकवाक्येन उत्तरत।

क्रियाः कुत्र अफलाः भवन्ति?


'नारी' इत्यर्थम्‌ अमरकोषपङ्क्तिं लिखत।


एकवाक्येन उत्तरत।

चातकः पयःकणान्‌ कं याचते?


एकवाक्येन उत्तरत।

जलधरः केवलं चातकस्य तृष्णां शाम्यति उत सम्पूर्णविश्वस्य?


एकवाक्येन उत्तरत।

महताम्‌ उदारता कस्य दृष्टान्तेन ज्ञायते?


पद्ये शुद्धे पूर्णे च लिखत।

विद्या नाम ______ दैवतम्‌।।


अन्वयं पूरयत।

अल्पानाम्‌ ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×