Advertisements
Advertisements
प्रश्न
समानार्थकशब्दान् लिखत ।
दन्ती - ______
उत्तर
दन्ती - हस्ती, करी, गजः, कुञ्जरः, वारणः ।
संबंधित प्रश्न
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4)
विद्या नाम नरस्य रूपमधिकं प्रच्छनुप्तं धनम् घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम्। यथैव सकला नद्यः प्रविशन्ति महोदधिम् |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)
(क) पूर्णवाक्येन उत्तरं लिखत । (1)
नरः किं छिन्द्यात्?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत । (1)
अ | आ | |
(1) | सर्वे | नद्यः |
(2) | सकलाः | पुरुषः |
धर्माः |
(ग) पूर्वपदं उत्तरपदं लिखत । (1)
- पुरुषो भवेत् = ______ + भवेत् ।
- कुर्याद्रासभरोहणम् = कूर्यात् + ______ ।
(2) जालरेखायिन्रं पूरयत । (2)
पद्ये शुद्धे पूर्णे च लिखत ।
रथस्यैक ____________
____________नोपकरणे ।
पूर्णवाक्येन उत्तरत।
का गुरूणां गुरुः ?
पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?
पूर्णवाक्येन उत्तरत।
कः पशुः एव ?
माध्यमभाषया उत्तरत।
‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।
जालरेखाचित्रं पूरयत
माध्यमभाषया उत्तरत।
‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।’ इति सूक्तिं स्पष्टीकुरुत।
पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?
मञ्जूषात: शब्द चित्वा तालिकां पूरयत ।
निरालम्बः | ______ |
______ | तुरगाः |
चरणविकल : | ______ |
______ | चक्रम् |
(मार्गः, सारथिः, एकम्, सप्त ।)
जालरेखाचित्रं पूरयत ।
पूर्णवाक्येन उत्तरत।
नारिकेलाः किं स्मरन्ति ?
पूर्णवाक्येन उत्तरत।
नारिकेलाः भारं कुत्र वहन्ति ?
माध्यमभाषया उत्तरत ।
नारिकेला: नराणाम् उपकारं कथं स्मरन्ति ?
एकवाक्येन उत्तरत।
नरः किं छिन्द्यात् ?
एकवाक्येन उत्तरत।
मनुजः किं भिन्द्यात् ?
श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।
माध्यमभाषया उत्तरत।
‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।
समानार्थकशब्दान् लिखत ।
शुकः - ______
समानार्थकशब्दान् लिखत ।
संहतिः - ______
समानार्थकशब्दान् लिखत ।
रविः - ______
समानार्थकशब्दान् लिखत।
रासभः - ______
समानार्थकशब्दान् लिखत ।
तोयम् - ______
समानार्थकशब्दान् लिखत ।
शिरः - ______
समानार्थकशब्दान् लिखत ।
साधवः - ______
विरुद्धार्थकशब्दान् लिखत।
विदेशः × ......
विरुद्धार्थकशब्दान् लिखत ।
प्रच्छन्नम् x ______
विरुद्धार्थकशब्दान् लिखत।
उपकार × ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______
योग्यं वाच्यपर्यायं चिनुत।
पृथुभूपेन धनुः सज्जीकृतम्।
पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?
माध्यमभाषया उत्तरत ।
‘संहतिः कार्यसाधिका’ इति सूक्तिं स्पष्टीकुरुत ।
समानार्थकशब्दान् लिखत ।
तुरगः - ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् - ______
पद्य शुद्धे पूर्णे च लिखत।
अल्पानाम ______ दन्तिनः॥
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु अयं न भक्तो न च पूजको वा धनं जनेभ्यः किल याचतेऽयम् यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि। |
(क) पूर्णवाक्येन उत्तरं लिखत। 1
न्याय्यात्पथः के न विचलन्ति?
(ख) विशोषण-विशेष्ययोः मेलनं कुरुत। 1
'अ' | 'आ' | |
(1) | निरस्तपादपे | विद्वज्जनः |
(2) | श्लाघ्यः | देशे |
अल्पधीः |
(ग) जालरेखाचित्र पूरयत। 1
(घ) पद्यांशात् २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत। 1
(च) पूर्वपदं लिखत। 1
(1) अद्यैव = ______ + एव।
(2) याचतेऽयम् = ______ + अयम्।
एकवाक्येन उत्तरत।
कैः धनं न हियते?
एकवाक्येन उत्तरत।
केषु धनं न विभज्यते?
एकवाक्येन उत्तरत।
सर्वधनप्रधानं किम्?
एकवाक्येन उत्तरत।
केषां कृते वसुधा एव कुटुम्बकम् भवति?
एकवाक्येन उत्तरत।
परोपकाराय वृक्षाः किं कुर्वन्ति?
एकवाक्येन उत्तरत।
परोपकाराय नद्यः किं कुर्वन्ति?
एकवाक्येन उत्तरत।
शरीरं किमर्थम्?
सत्सङ्गतिः धियः जाड्यं ______।
सत्सङ्गतिः वाचि ______ सिच्चति।
सत्सङ्गतिः चित्तं ______।
सत्सङ्गतिः दिश्च ______ तनोति।
'नारी' इत्यर्थम् अमरकोषपङ्क्तिं लिखत।
एकवाक्येन उत्तरत।
चातकः पयःकणान् कं याचते?
एकवाक्येन उत्तरत।
जलधरः केवलं चातकस्य तृष्णां शाम्यति उत सम्पूर्णविश्वस्य?
एकवाक्येन उत्तरत।
के व्यसनिनः उक्ताः?
कः पण्डितः उच्यते?
पद्ये शुद्धे पूर्णे च लिखत।
विद्या नाम ______ दैवतम्।।
अन्वयं पूरयत।
अल्पानाम् ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।
पद्ये शुद्धे पूर्णे च लिखत।
अल्पानाम् ______ मत्तदन्तिन:॥