Advertisements
Advertisements
प्रश्न
एकवाक्येन उत्तरत।
केषां कृते वसुधा एव कुटुम्बकम् भवति?
उत्तर
उदारचरितानां कृते वसुधा एव कुटुम्बकम् भवति।
संबंधित प्रश्न
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4)
विद्या नाम नरस्य रूपमधिकं प्रच्छनुप्तं धनम् घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम्। यथैव सकला नद्यः प्रविशन्ति महोदधिम् |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)
(क) पूर्णवाक्येन उत्तरं लिखत । (1)
नरः किं छिन्द्यात्?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत । (1)
अ | आ | |
(1) | सर्वे | नद्यः |
(2) | सकलाः | पुरुषः |
धर्माः |
(ग) पूर्वपदं उत्तरपदं लिखत । (1)
- पुरुषो भवेत् = ______ + भवेत् ।
- कुर्याद्रासभरोहणम् = कूर्यात् + ______ ।
(2) जालरेखायिन्रं पूरयत । (2)
पद्ये शुद्धे पूर्णे च लिखत ।
रथस्यैक ____________
____________नोपकरणे ।
पद्ये शुद्ध पूर्णे च लिखत।
आत्मनो __________________।
_______________ सर्वार्थसाधनम्।।
पद्ये शुद्धे पूर्णे च लिखत।
रथस्यैक. . . . . . . . . . . . .नोपकरणे ।
पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?
पूर्णवाक्येन उत्तरत।
कः पशुः एव ?
माध्यमभाषया उत्तरत।
‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।
पूर्णवाक्येन उत्तरत ।
शुकसारिका: केन बध्यन्ते ?
पूर्णवाक्येन उत्तरत ।
रवे: सारथिः कीदृशः अस्ति ?
पूर्णवाक्येन उत्तरत।
साधवः किं न विस्मरन्ति ?
पूर्णवाक्येन उत्तरत।
नारिकेलाः भारं कुत्र वहन्ति ?
माध्यमभाषया उत्तरत ।
नारिकेला: नराणाम् उपकारं कथं स्मरन्ति ?
एकवाक्येन उत्तरत।
नरः किं छिन्द्यात् ?
एकवाक्येन उत्तरत।
मनुजः किं भिन्द्यात् ?
श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।
माध्यमभाषया उत्तरत।
‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।
समानार्थकशब्दान् लिखत ।
लक्ष्मीः - ______
समानार्थकशब्दान् लिखत ।
नभः - ______
समानार्थकशब्दान् लिखत ।
दन्ती - ______
समानार्थकशब्दान् लिखत ।
रविः - ______
समानार्थकशब्दान् लिखत ।
पटम् - ______
समानार्थकशब्दान् लिखत।
रासभः - ______
समानार्थकशब्दान् लिखत ।
शिरः - ______
विरुद्धार्थकशब्दान् लिखत ।
प्रच्छन्नम् x ______
विरुद्धार्थकशब्दान् लिखत ।
निन्दन्तु x ______
विरुद्धार्थकशब्दान् लिखत।
उपकार × ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______
विरुद्धार्थकशब्दान् लिखत ।
रोहणम् x ______
योग्यं वाच्यपर्यायं चिनुत।
पृथुभूपेन धनुः सज्जीकृतम्।
पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?
समानार्थकशब्दान् लिखत ।
पथः - ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् - ______
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु अयं न भक्तो न च पूजको वा धनं जनेभ्यः किल याचतेऽयम् यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि। |
(क) पूर्णवाक्येन उत्तरं लिखत। 1
न्याय्यात्पथः के न विचलन्ति?
(ख) विशोषण-विशेष्ययोः मेलनं कुरुत। 1
'अ' | 'आ' | |
(1) | निरस्तपादपे | विद्वज्जनः |
(2) | श्लाघ्यः | देशे |
अल्पधीः |
(ग) जालरेखाचित्र पूरयत। 1
(घ) पद्यांशात् २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत। 1
(च) पूर्वपदं लिखत। 1
(1) अद्यैव = ______ + एव।
(2) याचतेऽयम् = ______ + अयम्।
एकवाक्येन उत्तरत।
केषु धनं न विभज्यते?
एकवाक्येन उत्तरत।
परोपकाराय वृक्षाः किं कुर्वन्ति?
एकवाक्येन उत्तरत।
परोपकाराय नद्यः किं कुर्वन्ति?
एकवाक्येन उत्तरत।
काः परोपकाराय दुहन्ति?
एकवाक्येन उत्तरत।
शरीरं किमर्थम्?
सत्सङ्गतिः वाचि ______ सिच्चति।
सत्सङ्गतिः ______ दिशति।
सत्सङ्गतिः पापम् ______।
सत्सङ्गतिः चित्तं ______।
सत्सङ्गतिः दिश्च ______ तनोति।
एकवाक्येन उत्तरत।
देवताः कुत्र रमन्ते?
एकवाक्येन उत्तरत।
जलधरः केवलं चातकस्य तृष्णां शाम्यति उत सम्पूर्णविश्वस्य?
एकवाक्येन उत्तरत।
महताम् उदारता कस्य दृष्टान्तेन ज्ञायते?
एकवाक्येन उत्तरत।
के व्यसनिनः उक्ताः?
कः पण्डितः उच्यते?
पद्ये शुद्धे पूर्णे च लिखत।
विद्या नाम ______ दैवतम्।।
अन्वयं पूरयत।
अल्पानाम् ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।