मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।जनैः कनकं परीक्ष्यते । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।

एका वाक्यात उत्तर

उत्तर

जनैः स्वर्ण/सुवर्ण/हिरण्यं/हेम/हाटकं परीक्ष्यते।

shaalaa.com
युग्ममाला।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: युग्ममाला। (पद्यम्) - भाषाभ्यास : [पृष्ठ ३१]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 6 युग्ममाला। (पद्यम्)
भाषाभ्यास : | Q 4 | पृष्ठ ३१

संबंधित प्रश्‍न

माध्यमभाषया उत्तरं लिखत ।

"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।


अन्वयं पूरयत ।

______ अतिवक्ता न स्यात्‌, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक्‌ ध्वनिः ______  न (प्रजायते) ।


पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?


माध्यमभाषया उत्तरत।

'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।


पूर्णवाक्येन उत्तरत।
एरण्डः कुत्र द्रुमायते?


सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।


सन्धि-विग्रहं कुरुत ।
अल्पधीरपि । 


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।


पूर्णवाक्येन उत्तरत।

मनुष्यः द्विप इव मदान्धः कदा भवति?


सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।


माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?


सन्धिविग्रहं कुरुत।
भयाद्धि।


पूर्णवाक्येन उत्तरत
क: बहु भाषते? 


पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?


सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य


सन्धिविग्रहं कुरुत ।
वाऽपि ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।


समानार्थकशब्दान् लिखत।

कनकम् - ______।


समानार्थकशब्दान् लिखत।

विद्वान - ______


समानार्थकशब्दान् लिखत ।
अधमः - ______


विरुद्धार्थकशब्दान् लिखत ।
विद्वान् - ______  


विरुद्धार्थकशब्दान् लिखत।

सुकृतम् × ______।


विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______


चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______ 


______ धूमः ______ बहिः


______ विचारः ______ वर्तनम् ।


______ सूर्यः उदेति ______ विश्वं प्रकाशमयं भवति ।


सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।


चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ । 


अमरकोषात्‌ योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
चतुर्भिः कनक परीक्ष्यते 


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:

त्वं द्रष्टुं ______।


अन्वयं पूरयत।

यावत्‌ भयम्‌ ______ तावत्‌ हि ______ भेतव्यम्‌। (तथापि) ______ तु भयं वीक्ष्य नरः ______ कुर्यात्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×