मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

सन्धिविग्रहं कुरुत।किश्चिज्ज्ञोऽहम् । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।

एका वाक्यात उत्तर

उत्तर

किचिज्जोऽहम् – किञ्चिज्ज्ञः + अहम्

shaalaa.com
युग्ममाला।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: युग्ममाला। (पद्यम्) - भाषाभ्यास : [पृष्ठ ३१]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 6 युग्ममाला। (पद्यम्)
भाषाभ्यास : | Q 2. (अ) | पृष्ठ ३१

संबंधित प्रश्‍न

माध्यमभाषया उत्तरं लिखत ।

"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।


पद्ये शुद्ध पूर्णे च लिखत।

तावत्‌ ____________
____________ यथोचितम्‌।।


पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?


पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?


जालरेखाचित्रं पूरयत


पूर्णवाक्येन उत्तरत।
एरण्डः कुत्र द्रुमायते?


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।


पूर्णवाक्येन उत्तरत।

मनुष्यः द्विप इव मदान्धः कदा भवति?


पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?


सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् । 


माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?


सन्धिविग्रहं कुरुत।
भयाद्धि।


पूर्णवाक्येन उत्तरत
क: बहु भाषते? 


सन्धिविग्रहं कुरुत।
स्यादधमः 


माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।


विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______ 


चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______


चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______


समानार्थकशब्दानां मेलनं कुरुत।

सुवर्णम् श्रेष्ठः
उत्तमः व्याप्तम्
अवलिप्तम् शब्दः
ध्वनिः हेम

______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।


______ विचारः ______ वर्तनम् ।


सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।


चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।


अमरकोषात्‌ योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
चतुर्भिः कनक परीक्ष्यते 


पद्य शुद्धे पूर्णे च लिखत।

उत्तमो ______ प्रजायते॥


पद्य शुद्धे पूर्णे च लिखत।

यादृशं वपते ______ फलम्‌॥


समानार्थकशब्दान् लिखत।

कनकम् - ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×