Advertisements
Advertisements
प्रश्न
पद्य शुद्धे पूर्णे च लिखत।
उत्तमो ______ प्रजायते॥
उत्तर
उत्तमो नातिवक्ता स्यादधमो बहु भाषते।
सुवर्णे न ध्वनिस्तादृग्यादुक्कांस्ये प्रजायते॥
APPEARS IN
संबंधित प्रश्न
माध्यमभाषया उत्तरं लिखत ।
"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।
अन्वयं पूरयत ।
______ अतिवक्ता न स्यात्, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक् ध्वनिः ______ न (प्रजायते) ।
पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?
पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?
जालरेखाचित्रं पूरयत
माध्यमभाषया उत्तरत।
'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।
पूर्णवाक्येन उत्तरत।
अल्पधी: कुत्र श्लाघ्यः भवति?
पूर्णवाक्येन उत्तरत।
एरण्डः कुत्र द्रुमायते?
सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।
सन्धि-विग्रहं कुरुत ।
अल्पधीरपि ।
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।
पूर्णवाक्येन उत्तरत।
मनुष्यः द्विप इव मदान्धः कदा भवति?
सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।
सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् ।
पूर्णवाक्येन उत्तरत
क: बहु भाषते?
सन्धिविग्रहं कुरुत।
स्यादधमः
माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?
अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।
समानार्थकशब्दान् लिखत ।
पादपः - ______
विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______
चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______
चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______
______ धूमः ______ बहिः ।
सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।
______बालक: व्यायामं करिष्यति ______ स: सुदृढः भविष्यति ।
चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______
चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ ।
चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।
पद्य शुद्धे पूर्णे च लिखत।
यादृशं वपते ______ फलम्।।