Advertisements
Advertisements
Question
पद्य शुद्धे पूर्णे च लिखत।
उत्तमो ______ प्रजायते॥
Solution
उत्तमो नातिवक्ता स्यादधमो बहु भाषते।
सुवर्णे न ध्वनिस्तादृग्यादुक्कांस्ये प्रजायते॥
APPEARS IN
RELATED QUESTIONS
अन्वयं पूरयत ।
______ अतिवक्ता न स्यात्, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक् ध्वनिः ______ न (प्रजायते) ।
जालरेखाचित्रं पूरयत
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।
पूर्णवाक्येन उत्तरत।
अल्पधी: कुत्र श्लाघ्यः भवति?
सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।
पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?
सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।
सन्धिविग्रहं कुरुत।
भयाद्धि।
पूर्णवाक्येन उत्तरत
क: बहु भाषते?
सन्धिविग्रहं कुरुत ।
वाऽपि ।
अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।
समानार्थकशब्दान् लिखत।
कनकम् - ______।
समानार्थकशब्दान् लिखत।
विद्वान - ______
समानार्थकशब्दान् लिखत ।
पादपः - ______
समानार्थकशब्दान् लिखत ।
अधमः - ______
विरुद्धार्थकशब्दान् लिखत ।
विद्वान् - ______
चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______
चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______
चतुर्थपदं लिखत ।
वीक्ष्य – दृष्टा :: भयम् –______
समानार्थकशब्दानां मेलनं कुरुत।
सुवर्णम् | श्रेष्ठः |
उत्तमः | व्याप्तम् |
अवलिप्तम् | शब्दः |
ध्वनिः | हेम |
______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।
______ धूमः ______ बहिः ।
______ विचारः ______ वर्तनम् ।
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
चतुर्भिः कनक परीक्ष्यते
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।
यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:
त्वं द्रष्टुं ______।
समानार्थकशब्दान् लिखत।
कनकम् - ______।