SSC (English Medium)
SSC (Hindi Medium)
SSC (Marathi Medium)
SSC (Marathi Semi-English)
Academic Year: 2023-2024
Date & Time: 30th July 2024, 11:00 am
Duration: 3h
Advertisements
सूचनाः
- सर्वासु कृतिषु वाक्यानां पुनर्लेखनम् आवश्यकम् ।
- यथासूचनम् आकलनकृतय: व्याकरणकृतय: आरेखितव्या:।
- आकृतीनाम् आलेखनं मसीलेखन्या कर्तव्यम्।
चित्रं दृष्ट्वा नामानि लिखत।
Chapter: [0] सुगमसंस्कृतम् :।
चित्रं दृष्ट्वा नामानि लिखत।
Chapter: [0] सुगमसंस्कृतम् :।
चित्रं दृष्ट्वा नामानि लिखत।
Chapter: [0] सुगमसंस्कृतम् :।
समय-स्तम्भमेलनं कुरुत।
'अ' | 'आ' |
(1) सार्ध-अष्टवादनम् | १.१० |
(2) पादोन-चतुर्वादनम् | ०७.१५ |
(3) दशाधिक-एकवादनम् | ८.३० |
(4) सपाद-सप्तवादनम् | ०३.४५ |
Chapter:
गद्यांश पठित्वा निर्दिष्टाः कृती: कुरुत।
आसीत् सुदासो नाम कश्चिदुद्यानपालः। तस्य तडागे कदाचित् सत्यपि शिशिर-ऋतावेकं पद्यं व्यकसत्, व्योम्नीव बालसूर्यबिम्बम्। सोऽचिन्तयत्, ‘अहो महिमा परमात्मनः, यदेतादृशे कालेऽतिशीते विभूषितो मे तडाग एतस्य सरसिजस्य विकासेन। एतत् सरसिजं विक्रीयाहं विपुलं धनं प्राप्नुयाम्’ इति। एवं सञ्चिन्त्य स तद् विक्रेतुं राजसद्यन: पुरतः स्थित:। अत्रान्तरे तेनैव अध्वना कश्चित् श्रीमान् सार्थवाह: समायातः। सोऽवदत्, ‘भद्र, भगवान् सुगत: सम्प्रत्येतस्मिन्नगरे वसति। महात्मन: तस्य पूजार्थमिदं कमलमभ्यर्थये। तत्कियता मूल्येन ददासि?’ उद्यानपालोऽब्रवीत् ‘एकेन सुवर्णनाणकेन’। अथ स सार्थवाह: यावत्तत् कमलं क्रेतुमिच्छति, तावदेवापरो धनवान् श्रेष्ठी अपि सुगतदर्शनार्थं गच्छन् तत्र समुपस्थित:। नीरजमूल्यं पृच्छन्तं तं श्रेष्ठिनम् उद्यानपालोऽब्रूत ‘एष महाभाग एकं सुवर्णनाणकम् एतस्यार्थे दातुमिच्छति’। श्रेष्ठी अगदत्, ‘अहं दश सुवर्णनाणकानि यच्छामि’। सार्थवाहोऽभणत्, ‘अहं शतं सुवर्णनाणकानि प्रयच्छामि’। तयोर्विवादं श्रुत्वा सुदासो व्यमृशत् ‘यस्य कृते एतौ कमलमेतत् क्रेतुमिच्छत:, नूनं स सुगत एवाधिकतमं मूल्यं मह्यं दद्यात्’ इति। अतः स उद्यानपालस्तावभाषत ‘नैतद् भो विक्रेतुमिच्छामि’ इति। |
(1) अवबोधनम्। (4 तः 3) (3)
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत। (1)
सुदास: राजसद्यन: पुरत: स्थितः यतः ______।
- सः सरसिजं विक्रेतुम् इच्छति स्म।
- सः राजानं द्रष्टुम् इच्छति स्म।
(ख) कः कं वदति? (1)
“भद्र, भगवान् सुगत: सम्प्रत्येतस्मिन्नगरे वसति।”
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। (1)
सुदासस्य तडागे ग्रीष्म-ऋतौ एकं पद्यं व्यकसत्।
(घ) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत। (1)
नूनं स सुगत: एवाधिकतमं मूल्यं मह्यं दद्यात्।
(2) शब्दज्ञानम्। (3 तः 2) (2)
(क) 2 हेत्वर्थक-धातुसाधित-तुमन्त अव्यये चित्वा लिखत। (1)
(ख) मेलनं कुरुत। (1)
विशेषणम् | विशेष्यम् |
विपुलं | काले। |
अतिशीते | तडागे। |
धनम्। |
(ग) उत्तरपदं लिखत। (1)
- कश्चिदुद्यानपाल: = कश्चित् + ......।
- व्योम्नीव = व्योम्नि + ......।
(3) पृथक्करणम्। (2)
क्रमेण योजयत।
- श्रेष्ठिनः सार्थवाहस्य च विवाद:।
- शिशिर-ऋतौ पद्यस्य विकासः।
- सुदास: विक्रयणार्थं राजसद्मन: पुरत: स्थित:।
- सुदासस्य धनप्राप्तेः इच्छा।
Chapter:
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
भारतस्य दक्षिणदिशि केरलप्रदेशे आलुवा नगरस्य समीपं 'कालडि' नाम ग्रामः। सः ग्रामः पूर्णानदीतीरे वर्तते। तत्र जगद्गुरोः शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे अष्टमे शतके अभवत्। तस्य पिता शिवगुरुः माता आर्याम्बा चास्ताम्। बाल्ये एव तस्य पिता शिवगुरुः दिवङ्गतः। तस्माद् मातैव पुत्रस्य पालनम् अकरोत्। पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत्। तत्र वेद-वेदाङ्गानि, विविधशास्राणि च असाधारणवेगेन बालकोऽयम् अधीतवान्। पठनादिकं समाप्य शङ्करः गृहं प्रत्यागतवान्। गृहं प्राप्य मातृसेवाम् आरभत च। माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म। परन्तु मनसा वचसा कर्मणा च विरक्तः शङ्करः संन्यासार्थम् अनुमतिं प्रार्थयत। शङ्करस्य ऐहिकविषयेषु अरुचिं दृष्टा आर्याम्बा चिन्तामग्ना जाता। |
(1) अवबोधनम्। (4 तः 3) (3)
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत। (1)
- ______ वयसि उपनीत: स: पठनार्थं गुरुम् उपागच्छत्। (पञ्चमे/दशमे)
- शङ्कर: गृहं प्राप्य ______ आरभत। (जनसेवाम्/मातृसेवाम्)
(ख) पूर्णवाक्येन उत्तरं लिखत। (1)
शङ्करस्य पिता क:?
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। (1)
शङ्कर: मनसा वचसा कर्मणा च विरक्त:।
(घ) एषः गद्यांश : कस्मात् पाठात् उद्धृतः ?
(2) शब्दज्ञानम्। (3 तः 2) (2)
(क) 2 पूर्वकालवाचक-धातुसाधित-ल्यबन्त-अव्यये चित्वा लिखत। (1)
(ख) प्रश्ननिर्माणं कुरुत। (1)
माता पुत्रस्य पालनम् अकरोत्।
(ग) लकारं लिखत। (1)
शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे अष्टमे शतके अभवत्।
(3) पृथक्करणम्। (2)
स्थानाधारेण शब्दपेटिकां पूरयत।
(कालडीग्रामः, केरलप्रदेशः, भारतदेशः, आलुवानगरम्)
Chapter:
माध्यमभाषया सरलार्थं लिखत।
नदी (विपाट्) | क: खलु एष: मानव:? अस्मान् किमर्थं वन्दते स्तौति च? आर्य, किन्नामा भवान्? कस्माद् अस्मान् आह्वयति? |
विश्वामित्रः | अयि मात:, विश्चामित्रोऽहम्। दूरत: आयात: रथै: शकटैः च। वयं सर्वे परतीरं गन्तुं समुत्सुका:। |
नदी (शुतुद्री) | विप्रवर, मधुरा खलु ते वाणी। रञ्जयति अस्मान्। |
Chapter:
गद्यांशं पठित्वा सरलार्थं लिखत।
कर्णः | तेन हि जित्वा पृथिवीं ददामि। |
शक्रः | पृथिव्या किं करिष्यामि। नेच्छामि कर्ण, नेच्छमि। |
कर्णः | अथवा मच्छिरो ददामि। |
शक्रः | अविहा। अविहा। |
कर्णः | न भेतव्यम् न भेतव्यम्। अन्यदपि श्रूयताम्। अङ्गै: सहैव जनितं कवचं कुण्डलाभ्यां सह ददामि। |
शक्रः | (सहर्षम्) ददातु, ददातु। |
Chapter:
माध्यमभाषया उत्तरं लिखत।
‘तण्डुलान् आनय’ इति पिता अर्णवं किमर्थम् आदिष्टवान्?
Chapter: [0.05] स एव परमाणुः। (संवादः)
माध्यमभाषया उत्तरत।
'स नरः शत्रुनन्दनः' इति वचनं कथायाः आधारेण स्पष्टीकरुत।
Chapter: [0.02] व्यसने मित्रपरीक्षा। (गद्यम्)
पद्यांशं पठित्वा निर्दिष्टा: कृतीः कुरुत। (4)
भिक्षुः क्वास्ति बलेर्मखे पशुपतिः किं नास्त्यसौ गोकुले मुग्धे पन्नगभूषण: सखि सदा शेते च तस्योपरि। आर्ये मुज्च विषादमाशु कमले नाहं प्रकृत्या चला चेत्थं वै गिरिजासमुद्रसुतयो: सम्भाषणं पातु वः। स छिन्नपक्ष: सहसा रक्षसा रौद्रकर्मणा। निपपात हतो गृध्रो धरण्यामल्पजीवित:।। यथा चतुर्भि: कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनै:। तथा चतुर्भि: पुरुष: परीक्ष्यते श्रुतेन शीलेन गुणेन कर्मणा।। |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2) (2)
(क) पूर्णवाक्येन उत्तरं लिखत। (1)
‘भिक्षुः क्वास्ति’ अस्मिन् श्लोके कयो: सम्भाषणं वर्तते?
(ख) विशेषण-विशेष्ययो: मेलनं कुरुत। (1)
अ | आ | |
(1) | अल्पजीवितः | रक्षसा |
(2) | रौद्रकर्मणा | सहसा |
गृध्रः |
(ग) सन्धिविग्रहं कुरुत। (1)
(1) तस्योपरि = ...... + ......।
(2) जालरेखाचित्रं पूरयत। (2)
Chapter:
माध्यमभाषया उत्तरत।
‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?
Chapter: [0.06] युग्ममाला। (पद्यम्)
पद्ये शुद्धे पूर्णे च लिखत।
प्रथम ______ विस्मरन्ति।।
Chapter:
पद्ये शुद्धे पूर्णे च लिखत।
अयं ______ निर्धनो वा।।
Chapter:
पद्य शुद्धे पूर्णे च लिखत।
उत्तमो ______ प्रजायते॥
Chapter: [0.06] युग्ममाला। (पद्यम्)
अन्वयं पूरयत।
अल्पानां ______ अपि संहतिः ______ (विद्यते)। यथा (गुणत्वम्) ______ तृणैः ______ बध्यन्ते।।
Chapter:
माध्यमभाषया सरलार्थं लिखत।
सर्वं व्याप्नोति सलिलं शर्करा लवणं यथा ।
एवं मानवताधर्मो धर्मान् व्याप्नोति सर्वथा।।
Chapter: [0.15] मानवताधर्मः। (पद्यम्)
Advertisements
माध्यमभाषया सरलार्थं लिखत।
शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद् हितावहम्।।
Chapter: [0.08] वाचनप्रशंसा। (पद्यम्)
माध्यमभाषया सरलार्थं लिखत।
यथा प्रकाशयत्येको भानुर्भुवनमण्डलम्।
धर्मान् प्रकाशयत्येकस्तथा मानवतागुण:।।
Chapter:
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत ।
कथ् (उ. प.)
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
रक्ष् (1 प.प.)
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत ।
याच् (1 आ.प.)
Chapter: [0.16] लेखनकौशलम्।
विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
अलम्
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
कृते
Chapter:
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
नमः
Chapter: [0.16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत।
गोविंद गोपालसोबत खेळतो.
Govind plays with Gopal.
गोविंद गोपाल के साथ खेलता है।
Chapter:
संस्कृतानुवादं कुरुत।
विद्यार्थ्यांनी दररोज वाचन करावे.
Students should read everyday.
छात्रों को हररोज पढ़ना चाहिए।
Chapter:
संस्कृतानुवादं कुरुत।
तू मंदिरात केव्हा जाशील?
When will you go the temple?
तुम मंदिर कब जाओगे?
Chapter:
संस्कृतानुवादं कुरुत।
फळ्यावर सुंदर चित्रे होती.
Beautiful pictures were on the board.
फलक पर सुंदर चित्र थे।
Chapter:
संस्कृतानुवादं कुरुत।
आई संध्याकाळी दिवा लावते.
Mother lights the lamp in the evening.
माँ शाम को दिया जलाती है।
Chapter:
संस्कृतानुवादं कुरुत।
त्या (2) मुली ग्रंथालयात पुस्तक वाचतात.
Those (2) girls read a book in the library.
वे (2) लड़कियाँ ग्रंधालय में किताब पढ़ती हैं।
Chapter:
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः खगः।
Chapter: [0.16] लेखनकौशलम्।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रिया भाषा।
Chapter: [0.16] लेखनकौशलम्।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः उत्सवः।
Chapter: [0.16] लेखनकौशलम्।
साहाय्यक-शब्दानाम् आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत।
(मञ्जूषा - प्रविशति, नादयति, यच्छति, धारयति, आगच्छति, वहति, करोति, गच्छति)
Chapter:
नामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
भानोः | ...... | ...... | पञ्चमी |
Chapter:
नामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
...... | ...... | वाग्भिः | तृतीया |
Chapter:
नामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
...... | जन्मनी | ...... | द्वितीया |
Chapter:
सर्वनामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
...... | आवाभ्याम् | ...... | तृतीया |
Chapter:
सर्वनामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
कस्यै | ...... | ...... | चतुर्थी |
Chapter:
सर्वनामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
...... | ...... | एषाम् | षष्ठी |
Chapter:
क्रियापदतालिका।
लकारः | एकवचनम् | द्विवचनम् | बहुवचनम् | पुरुषः |
लृट् | ...... | कुरुतः | ...... | प्रथमः पुरुषः |
Chapter:
Advertisements
क्रियापदतालिका।
लकारः | एकवचनम् | द्विवचनम् | बहुवचनम् | पुरुषः |
विधिलिङ् | लिखेः | ...... | ...... | मध्यमः पुरुषः |
Chapter:
क्रियापदतालिका।
लकारः | एकवचनम् | द्विवचनम् | बहुवचनम् | पुरुषः |
लङ् | ...... | ...... | अलभामहि | उत्तमः पुरुषः |
Chapter:
धातुसाधित-विशेषण-तालिका।
धातुः | क्त | क्तवतु | कृत्याः | शतृ/शानच् |
दा-यच्छ् (1 प.प.) | दत्तः | ...... | दातव्यः | ...... |
Chapter:
धातुसाधित-विशेषण-तालिका।
धातुः | क्त | क्तवतु | कृत्याः | शतृ/शानच् |
रम् (1 आ.प.) | रतः | ...... | ...... | रममाणः |
Chapter:
धातुसाधित-विशेषण-तालिका।
धातुः | क्त | क्तवतु | कृत्याः | शतृ/शानच् |
ज्ञा (9 प.प.) | ...... | ज्ञातवान् | ...... | जानन् |
Chapter:
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।
मञ्चे ______ (३) आसनानि आसन्। (सङ्ख्यावाचकम्)
Chapter:
क्रमवाचकानि।
श्रीकृष्णः देवक्याः ______ (८) अपत्यम्।
Chapter: [0.153] सङ्ख्याविश्वम्।
आवृत्तिवाचकेन वाक्यं पूरयत।
छात्रः दिनस्य ______ (२) अध्ययनं करोति।
Chapter: [0.153] सङ्ख्याविश्वम्।
आवृत्तिवाचकम्।
वर्षस्य ______ (४) परीक्षा भवति।
Chapter: [0.153] सङ्ख्याविश्वम्।
क्रमवाचकानि।
पौषमासः संवत्सरस्य ______ (१०) मासः।
Chapter: [0.153] सङ्ख्याविश्वम्।
समासानां तालिकापूर्तिं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
यथाक्रमम् | ......। | अव्ययीभाव:। |
Chapter:
समासानां तालिकापूर्तिं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
...... | पूर्णा नाम नदी। | कर्मधारयः। |
Chapter:
समासानां तालिकापूर्तिं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
गृहस्थः | गृहे तिष्ठति इति | ......। |
Chapter:
समासानां तालिकापूर्तिं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
जलव्यवस्थापनम् | ......। | षष्ठी -तत्पुरुषः। |
Chapter:
समासानां तालिकापूर्तिं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
लगुडहस्तः | लगुडः हस्ते यस्य सः | ......। |
Chapter:
समानार्थकशब्दान् लिखत।
दन्ताः = ......।
Chapter: [0.09] धेनोर्व्याघ्रः पलायते। (गद्यम्)
समानार्थकं पदं लिखत।
सुता = ......।
Chapter: [0.13] चित्रकाव्यम्। (पद्यम्)
सूचनानुसारं कृती: कुरुत।
त्वं धनुः त्यज। (त्वं स्थाने 'भवान्' योजयत।)
Chapter:
सूचनानुसारं कृती: कुरुत।
मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। (त्वान्त-अव्ययं निष्कासयत।)
Chapter: [0.18] व्याकरणवीथि।
सूचनानुसारं कृती: कुरुत।
शङ्कराचार्य: शिष्यगणेन सह गङ्गास्नानार्थं गच्छति स्म। (‘स्म’ निष्कासयत)
Chapter:
सूचनानुसारं कृती: कुरुत।
पदवी अपि प्राप्ता मया। (वाच्यपरिवर्तन क्रुरुत।)
Chapter:
सूचनानुसारं कृतीः कुरुत।
अन्धकारः नश्यति। (सूर्यः) (णिजन्तं कुरुत।)
Chapter: [0.152] णिजन्ताः (प्रयोजकाः)।
गद्यांशं पठित्वा कृती: कुरुत। (6 तः 4) (4)
सम्प्रति सङ्गणकस्य युगं विद्यते। सङ्गणक: सर्वा: क्रिया: करोति। अत: इदानीं सर्वकार्यालयेषु, आपणेषु, यन्त्रशालासु, रुग्णालयेषु, ग्रन्थालयेषु, पाठशालासु सर्वत्र च सङ्गणकस्य उपयोग: क्रियते। विमानयाने अपि सङ्गणक: विमानचालकस्य सहायक: भवति। रोगनिदानार्थं शल्यचिकित्सायां च वैद्या: अस्य उपयोगं कुर्वन्ति। एतत् मानवनिर्मितं यन्त्रम्। सङ्गणक: मानवस्य बुद्धे: सामर्थ्यस्य च उत्तमम् उदाहरणम्। सङ्गणक: सर्वाणि कार्याणि अतिशीघ्रं करोति। तानि कार्याणि प्रमादरहितानि विद्यन्ते। सङ्गणक: बालकानां न केवलं विषयबोधने सहायं करोति अपि तु तेषां मनोरञ्जनम् अपि करोति। अस्माकं देशस्य विकासाय सङ्गणकस्य उचित: उपयोग: अतीव आवश्यक:। |
(1) पूर्णवाक्येन उत्तरं लिखत।
विमानयाने सङ्गणक: कस्य सहायक: भवति?
(2) प्रातिपदिकं लिखत।
(क) विकासाय
(ख) सर्वाणि
(3) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
सङ्गणक: सर्वाणि कार्याणि मन्दं करोति।
(4) माध्यमभाषया सरलार्थं लिखत।
सङ्गणक: मानवस्य बुद्धे: उत्तमम् उदाहरणम्।
(5) गद्यांशात् एकम् अव्ययं चित्वा लिखत।
(6) कारकपरिचयं कुरुत।
इदानीं सर्वकार्यालयेषु सङ्गणकस्य उपयोग: क्रियते।
Chapter:
पद्यांशं पठित्वा निर्दिष्टे कृतीः कुरुत। (4)
सत्येन धार्यते पृथ्वी, सत्येन तपते रवि:। सत्येन वायवो वान्ति, सर्व सत्ये प्रतिष्ठितम्।। |
(क) पूर्णवाक्येन उत्तरत। (2 त: 1)
- पृथ्वी केन धार्यते?
- सत्ये किं प्रतिष्टितम्?
(ख) समानार्थकं शब्दं लिखत।
रविः = ______ ।
Chapter:
पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।
आरोग्यं भास्करात् इच्छेत् धनम् इच्छेत् हुताशनात्। ज्ञानं महेश्वरात् इच्छेत् मुक्तिम् इच्छेत् जनार्दनात्।। |
Chapter:
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
Maharashtra State Board previous year question papers 10th Standard Board Exam Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)] with solutions 2023 - 2024
Previous year Question paper for Maharashtra State Board 10th Standard Board Exam -2024 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)], you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of Maharashtra State Board 10th Standard Board Exam.
How Maharashtra State Board 10th Standard Board Exam Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)] will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.