Advertisements
Advertisements
Question
गद्यांशं पठित्वा कृती: कुरुत। (6 तः 4) (4)
सम्प्रति सङ्गणकस्य युगं विद्यते। सङ्गणक: सर्वा: क्रिया: करोति। अत: इदानीं सर्वकार्यालयेषु, आपणेषु, यन्त्रशालासु, रुग्णालयेषु, ग्रन्थालयेषु, पाठशालासु सर्वत्र च सङ्गणकस्य उपयोग: क्रियते। विमानयाने अपि सङ्गणक: विमानचालकस्य सहायक: भवति। रोगनिदानार्थं शल्यचिकित्सायां च वैद्या: अस्य उपयोगं कुर्वन्ति। एतत् मानवनिर्मितं यन्त्रम्। सङ्गणक: मानवस्य बुद्धे: सामर्थ्यस्य च उत्तमम् उदाहरणम्। सङ्गणक: सर्वाणि कार्याणि अतिशीघ्रं करोति। तानि कार्याणि प्रमादरहितानि विद्यन्ते। सङ्गणक: बालकानां न केवलं विषयबोधने सहायं करोति अपि तु तेषां मनोरञ्जनम् अपि करोति। अस्माकं देशस्य विकासाय सङ्गणकस्य उचित: उपयोग: अतीव आवश्यक:। |
(1) पूर्णवाक्येन उत्तरं लिखत। (1)
विमानयाने सङ्गणक: कस्य सहायक: भवति?
(2) प्रातिपदिकं लिखत। (1)
(क) विकासाय
(ख) सर्वाणि
(3) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। (1)
सङ्गणक: सर्वाणि कार्याणि मन्दं करोति।
(4) माध्यमभाषया सरलार्थं लिखत। (1)
सङ्गणक: मानवस्य बुद्धे: उत्तमम् उदाहरणम्।
(5) गद्यांशात् एकम् अव्ययं चित्वा लिखत। (1)
(6) कारकपरिचयं कुरुत। (1)
इदानीं सर्वकार्यालयेषु सङ्गणकस्य उपयोग: क्रियते।
Solution
(1)
विमानयाने सङ्गणक: विमानचालकस्य सहायक: भवति।
(2)
(क) विकासाय - विकास
(ख) सर्वाणि - सर्व
(3) असत्यम्
(4)
English: The computer is an excellent example of human intelligence.
हिन्दी: संगणक मानव की बुद्धि का श्रेष्ठ उदाहरण है।
मराठी: संगणक हा मानवाच्या बुद्धीचे उत्तम उदाहरण आहे।
(5) अतीव
(6)
- सर्वकार्यालयेषु - अधिकरणकारकम्। (सप्तमी विभक्ति)
- सङ्गणकस्य - षष्ठी विभक्ति (सम्बन्ध कारक)
- उपयोगः - कर्तृ कारक (प्रथमा विभक्ति)