English

सम्प्रति सङ्गणकस्य युगं विद्यते। सङ्गणक: सर्वा: क्रिया: करोति। अत: इदानीं सर्वकार्यालयेषु, आपणेषु, यन्त्रशालासु, रुग्णालयेषु, ग्रन्थालयेषु, पाठशालासु सर्वत्र च सङ्गणकस्य उपयोग: क्रियते। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

गद्यांशं पठित्वा कृती: कुरुत। (6 तः 4)        (4)

सम्प्रति सङ्गणकस्य युगं विद्यते। सङ्गणक: सर्वा: क्रिया: करोति। अत: इदानीं सर्वकार्यालयेषु, आपणेषु, यन्त्रशालासु, रुग्णालयेषु, ग्रन्थालयेषु, पाठशालासु सर्वत्र च सङ्गणकस्य उपयोग: क्रियते। विमानयाने अपि सङ्गणक: विमानचालकस्य सहायक: भवति। रोगनिदानार्थं शल्यचिकित्सायां च वैद्या: अस्य उपयोगं कुर्वन्ति। एतत्‌ मानवनिर्मितं यन्त्रम्‌। सङ्गणक: मानवस्य बुद्धे: सामर्थ्यस्य च उत्तमम्‌ उदाहरणम्‌। सङ्गणक: सर्वाणि कार्याणि अतिशीघ्रं करोति। तानि कार्याणि प्रमादरहितानि विद्यन्ते। सङ्गणक: बालकानां न केवलं विषयबोधने सहायं करोति अपि तु तेषां मनोरञ्जनम्‌ अपि करोति। अस्माकं देशस्य विकासाय सङ्गणकस्य उचित: उपयोग: अतीव आवश्यक:। 

(1) पूर्णवाक्येन उत्तरं लिखत।         (1)

विमानयाने सङ्गणक: कस्य सहायक: भवति? 

(2) प्रातिपदिकं लिखत।          (1)

(क) विकासाय

(ख) सर्वाणि

(3) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।         (1) 

सङ्गणक: सर्वाणि कार्याणि मन्दं करोति। 

(4) माध्यमभाषया सरलार्थं लिखत।         (1) 

सङ्गणक: मानवस्य बुद्धे: उत्तमम्‌ उदाहरणम्‌।

(5) गद्यांशात्‌ एकम्‌ अव्ययं चित्वा लिखत।          (1)

(6) कारकपरिचयं कुरुत।         (1) 

इदानीं सर्वकार्यालयेषु सङ्गणकस्य उपयोग: क्रियते।

Comprehension

Solution

(1) 

विमानयाने सङ्गणक: विमानचालकस्य सहायक: भवति। 

(2) 

(क) विकासाय - विकास

(ख) सर्वाणि - सर्व

(3) असत्यम्

(4) 

English: The computer is an excellent example of human intelligence.

हिन्दी: संगणक मानव की बुद्धि का श्रेष्ठ उदाहरण है।

मराठी: संगणक हा मानवाच्या बुद्धीचे उत्तम उदाहरण आहे।

(5) अतीव

(6) 

  • सर्वकार्यालयेषु - अधिकरणकारकम्‌। (सप्तमी विभक्ति)
  • सङ्गणकस्य - षष्ठी विभक्ति (सम्बन्ध कारक)
  • उपयोगः - कर्तृ कारक (प्रथमा विभक्ति)
shaalaa.com
  Is there an error in this question or solution?
2023-2024 (July) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×