Advertisements
Advertisements
Question
पद्यांशं पठित्वा निर्दिष्टे कृतीः कुरुत। (4)
सत्येन धार्यते पृथ्वी, सत्येन तपते रवि:। सत्येन वायवो वान्ति, सर्व सत्ये प्रतिष्ठितम्।। |
(क) पूर्णवाक्येन उत्तरत। (2 त: 1) (1)
- पृथ्वी केन धार्यते?
- सत्ये किं प्रतिष्टितम्?
(ख) समानार्थकं शब्दं लिखत। (1)
रविः = ......।
Comprehension
Solution
(क)
- पृथ्वी सत्येन धार्यते।
- सर्वं सत्ये प्रतिष्ठितम्।
(ख)
रविः = सूर्यः।
shaalaa.com
Is there an error in this question or solution?