English

साहाय्यक-शब्दानाम्‌ आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत। (मञ्जूषा - प्रविशति, नादयति, यच्छति, धारयति, आगच्छति, वहति, करोति, गच्छति) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

साहाय्यक-शब्दानाम्‌ आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत।

(मञ्जूषा - प्रविशति, नादयति, यच्छति, धारयति, आगच्छति, वहति, करोति, गच्छति)

Writing Skills

Solution

आदर्शं प्राथमिक-पाठशालायाः इदं चित्रम्‌ अतीव मनोहरं खलु। छात्राणां स्वागताय शिक्षकः शिक्षिका च प्रवेशद्वारे तिष्ठतः। विद्यार्थिनः विद्यर्थिन्यः च आनन्देन पाठशालां प्रविशन्ति। सेविका घण्टां नादयन्‌ दृश्यते। शालायां सर्वविधा: सुविधाः सन्ति। स्वच्छतागृहं सङ्गणककक्षः च दृश्येते। गणवेषधारिणः छात्राः शालास्युतं पष्ठ धारयन्ति। शालायाः प्राङ्गणे वाटिका शोभते। प्रवेशद्रारस्य समीपे वायुकोष विक्रेता दृश्यते।

shaalaa.com
  Is there an error in this question or solution?
2023-2024 (July) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×