English

5-7 वाक्यात्मकं निबन्धं लिखत। मम प्रियः उत्सवः। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

5-7 वाक्यात्मकं निबन्धं लिखत।

मम प्रियः उत्सवः। 

Writing Skills

Solution

मम प्रियः उत्सवः।

मम प्रियः अवकाशः दीपावली अथवा दीपावली अस्ति। “प्रकाशोत्सवः” इत्यपि कथ्यते। अक्टोबर्-मासे नवम्बर-मासे वा अस्य उत्सवः आचर्यते। अस्य उत्पत्तिः २५०० वर्षाणाम् अधिककालपूर्वम् अभवत्। शान्ति-समृद्ध्यर्थं वयं लक्ष्मी-देव्याः पूजां कुर्मः। वयं मृत्तिकायाः ​​निर्मितेन तैलदीपेन दियाभिः गृहाणि प्रज्वालयामः। घृते वा तैले वा निमज्जितस्य कपासविटस्य उपयोगेन तानि प्रज्वालयामः। एतत् एकं कारणं यत् दीपावली “प्रकाशपर्व” इति उच्यते। एतेन शुभस्य अशुभस्य विजयः, अन्धकारस्य निवारणं च सूचयति। वयं मित्रैः परिवारैः सह अपि मिष्टान्नं विभजामः। मम परिवारेण निर्मिताः बहवः स्वादिष्टाः दुग्धमिष्टान्नानि, काजूमिष्टान्नानि, बादाममिष्टान्नानि च सन्ति, परन्तु एतेषु सर्वेषु स्वादिष्टेषु मिष्टान्नेषु मम प्रियं गुलाबजामुन् अस्ति शर्करासिरपे सिक्तं क्षीरमिष्टं भवति। विश्वे एतावन्तः उत्सवाः सन्ति यथा हेलोवीन, धन्यवाददिवसः, परन्तु मम प्रियं दिवाली अस्ति। दिवाली अस्मान् नूतनारम्भानां आशां ददाति। दीपावली अस्मान् सर्वान् उत्सवस्य, आनन्दस्य, सुखस्य च भावनायां एकत्र आनयति।

shaalaa.com
निबन्धलेखनम्
  Is there an error in this question or solution?
Chapter 16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम् - निबन्धलेखनम्‌ [Page 105]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 16 लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्
निबन्धलेखनम्‌ | Q 1.4 | Page 105
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×