Advertisements
Advertisements
Question
5-7 वाक्यात्मकं निबन्धं लिखत।
मम् प्रियः नेता।
Solution
मम् प्रियः नेता।
अनेके नेता अभवन् ये अस्य जगतः भिन्नरूपेण नेतृत्वं कृतवन्तः। ते सर्वे स्वकीयेन प्रकारेण समाजं प्रभावितं कृतवन्तः। परन्तु तेषु सर्वेषु महात्मा गान्धिः मम सर्वाधिकं रोचते। सः मम प्रियः नेता अस्ति। तस्य जन्म १८६९ तमे वर्षे आश्वयुजः-मासस्य द्वितीये दिनाङ्के गुजरात-देशस्य काथिवार-नगरे अभवत्। बाल्यकाले महात्मा गान्धी अतीव लज्जालुः प्रामाणिकः च आसीत्। १९१३ तमे वर्षे महात्मा गान्धी भारतम् आगतः। सः राजनीतिषु सम्मिलितः। सः विदेशीयशासकेन जनसमूहस्य दुर्दशां न सहते स्म। तेषां कृते सः युद्धं कृतवान्। महात्मा गान्धी भारतीयसमाजात् सामाजिकदोषाणां उन्मूलनार्थं बहु परिश्रमं कृतवान्। सः हिन्दु-मुस्लिम-एकतायाः वकालतम् अकरोत्, अस्पृश्यता, जातिवाद, साम्प्रदायिकता इत्यादीनां निन्दां कृतवान्। सत्य अर्थे सः जनसमूहस्य महान् नेता आसीत्। तस्य सम्पूर्णं जीवनं सेवा-भक्ति-त्याग-समर्पण-जीवनम् आसीत्। तस्य महता गुणाः आसन्। सः अलङ्कृतः भवितुम् अर्हति।
RELATED QUESTIONS
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रिया भाषा।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः उत्सवः।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः कविः।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः खगः।
5-7 वाक्यात्मकं निबन्धं लिखत ।
मम प्रियं पुस्तकम् ।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रिया भाषा।
5-7 वाक्यात्मकं निबन्धं लिखत।
भारतीयं प्रसिद्धं स्थलम्