मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

5-7 वाक्यात्मकं निबन्धं लिखत। मम्‌ प्रियः नेता। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

5-7 वाक्यात्मकं निबन्धं लिखत।

मम्‌ प्रियः नेता। 

लेखन कौशल्य

उत्तर

मम्‌ प्रियः नेता।

अनेके नेता अभवन् ये अस्य जगतः भिन्नरूपेण नेतृत्वं कृतवन्तः। ते सर्वे स्वकीयेन प्रकारेण समाजं प्रभावितं कृतवन्तः। परन्तु तेषु सर्वेषु महात्मा गान्धिः मम सर्वाधिकं रोचते। सः मम प्रियः नेता अस्ति। तस्य जन्म १८६९ तमे वर्षे आश्वयुजः-मासस्य द्वितीये दिनाङ्के गुजरात-देशस्य काथिवार-नगरे अभवत्। बाल्यकाले महात्मा गान्धी अतीव लज्जालुः प्रामाणिकः च आसीत्। १९१३ तमे वर्षे महात्मा गान्धी भारतम् आगतः। सः राजनीतिषु सम्मिलितः। सः विदेशीयशासकेन जनसमूहस्य दुर्दशां न सहते स्म। तेषां कृते सः युद्धं कृतवान्। महात्मा गान्धी भारतीयसमाजात् सामाजिकदोषाणां उन्मूलनार्थं बहु परिश्रमं कृतवान्। सः हिन्दु-मुस्लिम-एकतायाः वकालतम् अकरोत्, अस्पृश्यता, जातिवाद, साम्प्रदायिकता इत्यादीनां निन्दां कृतवान्। सत्य अर्थे सः जनसमूहस्य महान् नेता आसीत्। तस्य सम्पूर्णं जीवनं सेवा-भक्ति-त्याग-समर्पण-जीवनम् आसीत्। तस्य महता गुणाः आसन्। सः अलङ्कृतः भवितुम् अर्हति।

shaalaa.com
निबन्धलेखनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम् - निबन्धलेखनम्‌ [पृष्ठ १०५]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 16 लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्
निबन्धलेखनम्‌ | Q 1.3 | पृष्ठ १०५
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×