SSC (English Medium)
SSC (Hindi Medium)
SSC (Marathi Medium)
SSC (Marathi Semi-English)
Academic Year: 2024-2025
Date & Time: 27th February 2025, 11:00 am
Duration: 3h
Advertisements
सूचना:
- सर्वासु कृतिषु वाक्यानां पुनर्लेखनम् आवश्यकम् ।
- यथासूचनम् आकलनकृतयः व्याकरणकृतयः आरेखितव्याः।
- आकृतीनाम् आलेखनं मसीलेखन्या कर्तव्यम् ।
चित्र दृष्ट्वा नामानि लिखत।
Chapter: [0] सुगमसंस्कृतम् :।
समय-स्तम्भमेलनं कुरुत।
'अ' | 'आ' |
(1) पञ्चाधिक- सप्तवादनम् | १.५० |
(2) विंशत्यधिक दशवादनम् | ११.०० |
(3) एकादशवादनम् | १०.२० |
(4) दशोन-द्विवादनम् | ७.०५ |
Chapter:
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
प्रदोषकाले मृगमन्विष्यन् काकस्तत्रोपस्थितः। मृगं तथाविधं दृष्ट्वा स उवाच, "सखे! किमेतत्? मृगेणोक्तम्, "सुहद्वाक्यस्य अनादरात् बद्धोऽहम्। उक्तं च - सुहृदां हितकामानां यः शृणोति न भाषितम् । विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः ।।' काक: अब्रुत, “स वञ्चक : क्वास्ते?” मृगेणोक्तम्, “मन्मांसार्थी तिष्ठत्यत्रैव।” काक: उक्तवान्, “उपायस्तावत् चिन्तनीय:।” अथ प्रभाते क्षेत्रपतिर्लगुडहस्तः आगच्छन् काकेनावलोकितः। तमालोक्य काकेनोक्तम्, “सखे मृग, त्वमात्मानं मृतवत्संदर्शय। वातेनोदरं पूरयित्वा पादान्स्तब्धीकृत्य तिष्ठ। यदाहं शब्दं करोमि तदा त्वमुत्थाय सत्वरं पलायिष्यसे।'' मृगस्तथैव स्थितः। क्षेत्रपतिना मृगः आलोकितः उक्तश्च, “आः! स्वयं मृतोऽसि!" सः मृगं बन्धनात् व्युमुञ्चत्। ततः काकशब्दं श्रुत्वा मृगः सत्वरं पलायितः। तमुद्दिश्य क्षेत्रपतिना क्षिप्तेन लगुडेन शृगालस्तावद् हतः। |
(1) अवबोधनम्। (4 तः 3) [3]
(क) उचितं कारणं चित्वा वाक्यं पुनर्तिखत।
मृगः बद्धः यतः ______।
- मृगेण सुहदवाक्यस्य अनादरः कृतः।
- मृगेण पाशः न दुष्टः।
(ख) कः कं वदति?
"स वञ्चकः क्वास्ते?'"
(ग) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत।
मृगमन्विष्यन् काकः तत्रोपस्थितः।
(घ) पूर्णवाक्येन उत्तरं लिखत।
काकेन कदा क्षेत्रपतिः अवलोकितः?
(2) शब्दज्ञानम्। (३ तः 2) [2]
(क) गद्यांशात् 2 पूर्वकालवाचक त्वान्त अव्यये चित्वा लिखत।
(ख) सन्धिविग्रहं कुरुत।
उपायस्तावत् = ______ + ______ ।
ग) प्रश्ननिर्माणं कुरुत।
काकः क्षेत्रे उपस्थितः
(3) पृधक्करणम्। [2]
क्रमेण योजयत।
- क्षेत्रपतिः मृगं व्यमुञ्चत्।
- क्षेत्रपतिना क्षिप्तेन लगुडेन शृगाल: हतः।
- क्षेत्रपतिना मृगः आलोकितः।
- मगः सत्वरं पलायितः।
Chapter:
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
भारतस्य दक्षिणदिशि केरलप्रदेशे आलुवा नगरस्य समीपं 'कालडि' नाम ग्रामः। सः ग्रामः पूर्णानदीतीरे वर्तते। तत्र जगद्गुरोः शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे अष्टमे शतके अभवत्। तस्य पिता शिवगुरुः माता आर्याम्बा चास्ताम्। बाल्ये एव तस्य पिता शिवगुरुः दिवङ्गतः। तस्माद् मातैव पुत्रस्य पालनम् अकरोत्। पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत्। तत्र वेद-वेदाङ्गानि, विविधशास्राणि च असाधारणवेगेन बालकोऽयम् अधीतवान्। पठनादिकं समाप्य शङ्करः गृहं प्रत्यागतवान्। गृहं प्राप्य मातृसेवाम् आरभत। माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म। परन्तु मनसा वचसा कर्मणा च विरक्तः शङ्करः संन्यासार्थम् अनुमतिं प्रार्थयत। शङ्करस्य ऐहिकविषयेषु अरुचिं दृष्टा आर्याम्बा चिन्तामग्रा जाता। |
(1) अवबोधनम्। (4 तः 3) 3
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
- ______ वयसि उपनीतः सः पठनार्थं गुरुम् उपागच्छत्। (पञ्चमे/दशमे)
- पठनादिकं समाप्य शङ्करः ______ प्रत्यागतवान्। (नदीं/गृहं)
(ख) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
जगद्गुरोः शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे सप्तमे शतके अभवत्।
(ग) पूर्णवाक्येन उत्तरं लिखत।
का शङ्कराचार्यस्य माता?
(घ) एषः गद्यांशः कस्मात् पाठात् उद्धृतः?
(2) शब्दज्ञानम्। (3 तः 2) 2
(क) गद्यांशात् 2 पूर्वकालवाचक-ल्यबन्त-अव्यये चित्वा लिखत।
(ख) प्रश्ननिर्माणं कुरुत।
सः पठनार्थं गुरुमुपागच्छत्।
(ग) लकारं लिखत।
सः ग्रामः पूर्णानदीतीरे वर्तते।
(3) पृथक्करणम्। 2
शब्दपेटिकां पूरयत।
(कालडिग्रामः, केरलप्रदेशः, भारतदेशः, आलुवानगरम्)
Chapter:
गद्याशं पठित्वा माध्यमभाषया सरलार्थ लिखत।
रदनिका: - | (सनिर्वेदं निःश्वस्य) जात! कुतोऽस्माकं सुवर्णव्यवहारः? तातस्य पुनरपि ऋद्ध्या सुवर्णशकटिकया क्रीडिष्यसि। (स्वगतम्) तद्यावद्विनोदयाम्येनम्। आर्यावसन्तसेनायाः समीपमुपसर्पिष्यामि। (उपसूत्य) आर्ये! प्रणमामि। |
वसन्तसेना: - | रदनिके! स्वागतं ते। कस्य पुनरयं दारकः? अनलङ्कृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हदयम्। |
Chapter:
गद्याशं पठित्वा माध्यमभाषया सरलार्थ लिखत।
नदी (विपाट्) - | किम्? एषः मर्त्यः मां माता इति सम्बोधयति? |
नदी (शुतुद्री) - | कथं माता न करोति साहाय्यं स्वपुत्रस्य? साधु मानवश्रेष्ठ साधु! किन्तु, कच्चित् तव वंशजाः मनुजाः तवेदं वचनं विस्मरिष्यन्ति? |
विश्वामित्रः - | न हि मातः, नैतत् शक्यम्। सर्वे जनाः सुखिनः सन्तु।। (विश्वामित्रः निर्गच्छति।) |
कीर्तनकारः - | एवं विश्वामित्रः नद्यौ प्रीणयित्वा परतीरं गतवान्| |
Chapter:
माध्यमभाषया उत्तरत।
सुदासः सुगतचरणाभ्यां कमलं किमर्थं समर्पितवान्?
Chapter: [0.04] अमूल्यं कमलम्। (गद्यम्)
माध्यमभाषया उत्तरं लिखत।
महर्षि: कणाद: परमाणुविषये किं प्रतिपादितवान्?
Chapter:
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु सा तदा करुणा वाचो विलपन्ती सुदुःखिता। अयं न भक्तो न च पूजको वा धनं जनेभ्यः किल याचतेऽयं |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत । (3 तः 2) 2
(क) पूर्णवाक्येन उत्तरं लिखत।
'अयं न भक्तो' इति प्रहेलिकायाः उत्तरं किम्?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
(1) वनस्पतिगतः | सीता |
(2) आयतलोचना | रावणः |
गृध्रः |
(ग) पूर्वपदं लिखत।
(1) मरणमस्तु = ______ + अस्तु।
(2) याचतेऽयम् = ______ + अयम्।
(2) मञ्जूषात: उचितं शब्दं चित्वा स्तम्भपुरणं कुरुत। 2
नीतिनिपुणाः | ...... | ...... | वा |
...... | अद्यैव | ...... | वा |
(मञ्जूषा - मरणम्, निन्दन्तु, युगान्तरे, स्तुवन्तु)
Chapter:
माध्यमभाषया उत्तरं लिखत।
'क्रियासिद्धिः सत्वे भवति' इति सूर्यस्य उदाहरणेन स्पष्टीकुरुत।
Chapter:
माध्यमभाषया उत्तरत।
'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।
Chapter: [0.06] युग्ममाला। (पद्यम्)
पद्ये शुद्धे पूर्णे च लिखत।
कं संजघान ______ शीतम्॥
Chapter:
पद्य शुद्धे पूर्णे च लिखत।
यदा ______ व्यपगतः॥
Chapter: [0.06] युग्ममाला। (पद्यम्)
पद्ये शुद्धे पूर्णे च लिखत।
तावद् भयाद्धि ______।
______ यथोचितम्॥
Chapter:
पद्ये शुद्धे पूर्णे च लिखत।
राक्षसेभ्यः ______ स पण्डितः॥
Chapter:
अन्वयं पूरयत।
अल्पानां ______ अपि संहतिः ______ (विद्यते)। यथा (गुणत्वम्) ______ तृणैः ______ बध्यन्ते।।
Chapter:
माध्यमभाषया सरलार्थं लिखत।
वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम्।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम्।।
Chapter: [0.08] वाचनप्रशंसा। (पद्यम्)
Advertisements
माध्यमभाषया सरलार्थ लिखत।
वृथाभ्रमणकुक्रीडापरपीडापभाषणैः।
कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत्॥
Chapter: [0.08] वाचनप्रशंसा। (पद्यम्)
माघ्यमभाषया सरलार्थं लिखत।
यथैव सकला नद्य: प्रविशन्ति महोदधिम्।
तथा मानवताधर्मं सर्वे धर्मा: समाश्रिताः॥
Chapter: [0.15] मानवताधर्मः। (पद्यम्)
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
बहिः
Chapter:
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
वामतः
Chapter:
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
सह
Chapter:
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
स्निह्
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
प्रति + श्रु (५. प. प.)
Chapter:
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्य कुरुत।
गम् - (गच्छ्) (१ प.प.)
Chapter: [0.16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत।
मासे पाण्यात राहतात.
मछलियाँ पानी में रहती हैं।
Fish live in water.
Chapter:
संस्कृतानुवादं कुरुत।
झाडे पर्यावरणाचे रक्षण करतात.
पेड़ पर्यावरण का रक्षण करते हैं।
Trees protect environment.
Chapter:
संस्कृतानुवादं कुरुत।
गायक गीत गातो.
गायक गीत गाता है।
A singer sings a song.
Chapter:
संस्कृतानुवादं कुरुत।
कृपया मला पिशवी दे.
कृपया मुझे थैली दो।
Please give me a bag.
Chapter:
संस्कृतानुवादं कुरुत।
माणसाने नेहमी खरे बोलावे.
इन्सान को हमेशा संच बोलना चाहिए।
A man should always speak truth.
Chapter:
संस्कृतानुवादं कुरुत।
(दोन) सिंह गर्जना करतात.
(दो) सिंह गर्जना करते है।
(Two) lions roar.
Chapter:
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः कविः।
Chapter: [0.16] लेखनकौशलम्।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम् प्रियः नेता।
Chapter: [0.16] लेखनकौशलम्।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रिया भाषा।
Chapter: [0.16] लेखनकौशलम्।
साहाय्यक-शब्दानाम् आधारेण 5/7 वाक्यात्मकं चित्रवर्णनं कुरुत।
(भ्रमति, लिखति, अस्ति, उत्तरति, दृश्यते, पृच्छति, पठति)
Chapter:
नामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
...... | कव्योः | ...... | सप्तमी |
Chapter:
नामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
...... | ...... | शशिभ्यः | पञ्चमी |
Chapter:
नामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
मरुते | ...... | ...... | चतुर्थी |
Chapter:
सर्वनामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
...... | ...... | आभिः | तृतीया |
Chapter:
सर्वनामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
...... | तौ | ...... | द्वितीया |
Chapter:
सर्वनामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
अहम् | ...... | ...... | प्रथमा |
Chapter:
क्रियापदतालिका।
लकारः |
एकवचनम् | द्विवचनम् | बहुवचनम् | पुरुषः |
लोट् | कथयतु | ...... | ...... | प्रथमः |
Chapter:
Advertisements
क्रियापदतालिका।
लकारः | एकवचनम् | द्विवचनम् | बहुवचनम् | पुरुषः |
लङ् | ...... | ...... | अविद्यध्वम् | मध्यमः |
Chapter:
क्रियापदतालिका।
लकारः | एकवचनम् | द्विवचनम् | बहुवचनम् | पुरुषः |
लृट् | ...... | गमिष्यावः | ...... | उत्तमः |
Chapter:
धातुसाधित-विशेषण-तालिका।
धातुः | क्त | क्तवतु | कृत्याः | शतृ/शानच् |
मुच्-मुश्च् (६ उ.प.) | ...... | मुक्तवान् | मोचनीयः | ...... |
Chapter:
धातुसाधित-विशेषण-तालिका।
धातुः | क्त | क्तवतु | कृत्याः | शतृ/शानच् |
वन्द् (1 आ.प.) | वन्दितः | ...... | वन्दनीयः | ...... |
Chapter:
धातुसाधित-विशेषण-तालिका।
धातुः | क्त | क्तवतु | कृत्याः | शतृ/शानच् |
कृ (8 उ.प.) | ...... | कृतवान् | ...... | कुर्वाणः/कुर्वन् |
Chapter:
सङ्ख्यावाचकानि।
______ (४) वेदाः वर्तन्ते।
Chapter: [0.153] सङ्ख्याविश्वम्।
आवृत्तिवाचकानि।
दिनस्य ______ (९) लोकयानम् आगच्छति।
Chapter: [0.153] सङ्ख्याविश्वम्।
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।
भवने मम गृहं ______ (7) तले वर्तते। (क्रमवाचकम्)
Chapter: [0.153] सङ्ख्याविश्वम्।
आवृत्तिवाचकेन वाक्यं पूरयत।
माता ______ (५) मम युतकं प्रक्षालितवती।
Chapter: [0.153] सङ्ख्याविश्वम्।
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।
सेवकः मञ्चे ______ (3) आसनानि स्थापितवान्। (सङ्ख्यावाचकम्)
Chapter:
समासानां तालिकापूर्तिं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
खगोत्तमः | ...... | सप्तमी-तत्पुरुषः। |
Chapter:
समासानां तालिकापूर्तिं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
अल्पधीः | अल्पा धीः यस्य सः | ...... |
Chapter:
समासानां तालिकापूर्तिं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
सविनयम् | ..... | अव्ययीभावः। |
Chapter:
समासानां तालिकापूर्तिं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
...... | महत् काव्यम् | कर्मधारयः। |
Chapter:
समासानां तालिकापूर्तिं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
....... | पशूनां पतिः। | षष्टी - तत्पुरुषः। |
Chapter:
विरुद्धार्थकशब्दान् लिखत।
विदेशः × ......
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
सूचनानुसारं कृती: कुरुत।
पदवी अपि प्राप्ता मया। (वाच्यपरिवर्तन कुरुत।)
Chapter:
सूचनानुसारं कृती: कुरुत।
अर्णवः जपाकुसुमं गृहीत्वा प्रविशति। (पूर्वकालवाचकम् अव्ययं निष्कासित।)
Chapter:
सूचनानुसारं कृती: कुरुत।
शिशिर-ऋतौ पद्यं व्यकसत्। (बहुवचने लिखत।)
Chapter: [0.18] व्याकरणवीथि।
सूचनानुसारं कृती: कुरुत।
त्वं धनुः त्यज। (त्वं स्थाने 'भवान्' योजयत।)
Chapter:
सूचनानुसारं कृती: कुरुत।
मेघः सन्देशं नयति। (णिजन्तं कर्त।)
Chapter:
गद्यांशं पठित्वा कृतीः कुरुत। [4]
सुन्दरपुरं नाम किमपि नगरम् आसीत्। तत्र सुधीरः नाम बालः प्रतिवसति स्म। अष्टम्यां कक्षायां स पठति स्म। सः अतीव चतुरः धीरः च। तस्य अध्यापकाः मित्राणि च तं नित्यं प्रशंसन्ति स्म। तस्य जनकः रक्षकः आसौतः। सः अपि स्वजनकः इव निर्भयः साहसप्रियः च आसीत्। एकदा कः अपि चोरः नगरम् आगतः। सः बालकान् अपहरति स्म। तान् बालकान् अन्ये स्थाने न्यस्यति। तेषां जनकेभ्यः प्रभूतं धनं लभते। |
(1) पूर्णवाक्येन उत्तरं लिखत।
सुन्दरपुर-नगरे कः प्रतिवसति स्म?
(2) प्रातिपदिकं लिखत।
(क) मित्राणि
(ख) तस्य
(3) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
तस्य जनकः शिक्षकः आसीत्।
(4) माध्यमभाषया सरलार्थ लिखत।
सः अतीव चतुरः धीरः च।
(5) सप्तम्यन्तपदं 'चिनुत लिखत' च।
(6) कारकपरिचयं कुरुते।
सः बालकान् अपहरति स्म।
Chapter:
पद्यांशं पठित्वा निर्दिष्टे कृतीः कुरुत।
दिनान्ते च पिबेत् दुग्धं, निशान्ते च पिबेत् जलम्। भोजनान्ते पिबेत् तक्रं, किं वैद्यस्य प्रयोजनम्॥ |
(क) पूर्णवाक्येन उत्तरत। (2 तः 1)
- दिनान्ते किं पिबेत्?
- तक्रं कदा पिबेत्?
(ख) समानार्थकः शब्दं लिखत।
निशा = ...... ।
Chapter:
पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।
पक्षिणां बलम् आकाशं, बालानां रोदनं बलम्। दुर्बलस्य बलं राजा, मत्स्यानाम् उदकं बलम् || |
Chapter: [0.19] वाचनकौशलम्।
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
Maharashtra State Board previous year question papers 10th Standard Board Exam Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)] with solutions 2024 - 2025
Previous year Question paper for Maharashtra State Board 10th Standard Board Exam -2025 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)], you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of Maharashtra State Board 10th Standard Board Exam.
How Maharashtra State Board 10th Standard Board Exam Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)] will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.