Advertisements
Advertisements
प्रश्न
पद्यांशं पठित्वा निर्दिष्टे कृतीः कुरुत।
दिनान्ते च पिबेत् दुग्धं, निशान्ते च पिबेत् जलम्। भोजनान्ते पिबेत् तक्रं, किं वैद्यस्य प्रयोजनम्॥ |
(क) पूर्णवाक्येन उत्तरत। (2 तः 1)
- दिनान्ते किं पिबेत्?
- तक्रं कदा पिबेत्?
(ख) समानार्थकः शब्दं लिखत।
निशा = ...... ।
आकलन
उत्तर
(क)
- दिनान्ते दुग्धं पिबेत्।
- तक्रं भोजनान्ते पिबेत्।
(ख)
निशा = रात्रिः।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?