मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

पद्यांशं पठित्वा निर्दिष्टे कृतीः कुरुत। दिनान्ते च पिबेत्‌ दुग्धं, निशान्ते च पिबेत्‌ जलम्‌। भोजनान्ते पिबेत्‌ तक्रं, किं वैद्यस्य प्रयोजनम्‌॥ (क) पूर्णवाक्येन उत्तरत। (2 तः 1) दिनान्ते किं पिवेत्‌? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

पद्यांशं पठित्वा निर्दिष्टे कृतीः कुरुत।

दिनान्ते च पिबेत्‌ दुग्धं, निशान्ते च पिबेत्‌ जलम्‌।

भोजनान्ते पिबेत्‌ तक्रं, किं वैद्यस्य प्रयोजनम्‌॥

(क) पूर्णवाक्येन उत्तरत। (2 तः 1)

  1. दिनान्ते किं पिबेत्‌?
  2. तक्रं कदा पिबेत्‌?

(ख) समानार्थकः शब्दं लिखत।

निशा = ...... ।

आकलन

उत्तर

(क)

  1. दिनान्ते दुग्धं पिबेत्‌।
  2. तक्रं भोजनान्ते पिबेत्‌।

(ख)

निशा = रात्रिः

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×