Advertisements
Advertisements
प्रश्न
गद्यांशं पठित्वा कृतीः कुरुत। [4]
सुन्दरपुरं नाम किमपि नगरम् आसीत्। तत्र सुधीरः नाम बालः प्रतिवसति स्म। अष्टम्यां कक्षायां स पठति स्म। सः अतीव चतुरः धीरः च। तस्य अध्यापकाः मित्राणि च तं नित्यं प्रशंसन्ति स्म। तस्य जनकः रक्षकः आसौतः। सः अपि स्वजनकः इव निर्भयः साहसप्रियः च आसीत्। एकदा कः अपि चोरः नगरम् आगतः। सः बालकान् अपहरति स्म। तान् बालकान् अन्ये स्थाने न्यस्यति। तेषां जनकेभ्यः प्रभूतं धनं लभते। |
(1) पूर्णवाक्येन उत्तरं लिखत।
सुन्दरपुर-नगरे कः प्रतिवसति स्म?
(2) प्रातिपदिकं लिखत।
(क) मित्राणि
(ख) तस्य
(3) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
तस्य जनकः शिक्षकः आसीत्।
(4) माध्यमभाषया सरलार्थ लिखत।
सः अतीव चतुरः धीरः च।
(5) सप्तम्यन्तपदं 'चिनुत लिखत' च।
(6) कारकपरिचयं कुरुते।
सः बालकान् अपहरति स्म।
आकलन
उत्तर
(1) सुन्दरपुर-नगरे सुधीरः नाम बालः प्रतिवसति स्म।
(2)
(क) मित्राणि - मित्र
(ख) तस्य - तद्
(3) तस्य जनकः शिक्षकः आसीत्। = असत्यम्।
युक्त वाक्यः - तस्य जनकः रक्षकः आसीत्।
(4)
हिन्दी: वह बहुत चतुर और धैर्यवान था।
मराठी: तो अतिशय चतुर आणि धैर्यवान होता।
English: He was very intelligent and courageous.
(5) नगरम्
(6)
- सः - कर्ता कारकः (प्रथमा विभक्तिः)
- बालकान् - कर्म कारकः (द्वितीया विभक्तिः)
- अपहरति स्म - क्रियापदम् (क्रिया)
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?