Advertisements
Advertisements
प्रश्न
सूचनानुसारं कृती: कुरुत।
त्वं धनुः त्यज। (त्वं स्थाने 'भवान्' योजयत।)
व्याकरण
उत्तर
भवान् धनुः त्यजत।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
सूचनानुसारं कृती: कुरुत।
त्वं धनुः त्यज। (त्वं स्थाने 'भवान्' योजयत।)
भवान् धनुः त्यजत।