मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

पद्य शुद्धे पूर्णे च लिखत। यदा ______ व्यपगतः॥ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

पद्य शुद्धे पूर्णे च लिखत।

यदा ______ व्यपगतः॥

रिकाम्या जागा भरा

उत्तर

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीन्यभवदवलिप्तं मम मनः।
यदा किञ्चित्केञिचद्‌ बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः॥

shaalaa.com
युग्ममाला।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Official

APPEARS IN

संबंधित प्रश्‍न

माध्यमभाषया उत्तरं लिखत ।

"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।


अन्वयं पूरयत ।

______ अतिवक्ता न स्यात्‌, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक्‌ ध्वनिः ______  न (प्रजायते) ।


पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?


पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?


माध्यमभाषया उत्तरत।

'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।


पूर्णवाक्येन उत्तरत।
एरण्डः कुत्र द्रुमायते?


सन्धि-विग्रहं कुरुत ।
अल्पधीरपि । 


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।


सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।


माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?


पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?


पूर्णवाक्येन उत्तरत
क: बहु भाषते? 


सन्धिविग्रहं कुरुत।
स्यादधमः 


पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?


सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य


माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?


समानार्थकशब्दान् लिखत।

कनकम् - ______।


समानार्थकशब्दान् लिखत।

विद्वान - ______


समानार्थकशब्दान् लिखत ।
पादपः - ______


विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______


चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______


चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______


चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______ 


चतुर्थपदं लिखत ।
वीक्ष्य – दृष्टा :: भयम् –______


समानार्थकशब्दानां मेलनं कुरुत।

सुवर्णम् श्रेष्ठः
उत्तमः व्याप्तम्
अवलिप्तम् शब्दः
ध्वनिः हेम

______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।


______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति । 


______ विचारः ______ वर्तनम् ।


चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:

त्वं द्रष्टुं ______।


पद्य शुद्धे पूर्णे च लिखत।

उत्तमो ______ प्रजायते॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×