Advertisements
Advertisements
Question
पद्य शुद्धे पूर्णे च लिखत।
यदा ______ व्यपगतः॥
Solution
यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीन्यभवदवलिप्तं मम मनः।
यदा किञ्चित्केञिचद् बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः॥
APPEARS IN
RELATED QUESTIONS
अन्वयं पूरयत ।
______ अतिवक्ता न स्यात्, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक् ध्वनिः ______ न (प्रजायते) ।
पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?
जालरेखाचित्रं पूरयत
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।
पूर्णवाक्येन उत्तरत।
मनुष्यः द्विप इव मदान्धः कदा भवति?
पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?
सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।
सन्धिविग्रहं कुरुत।
भयाद्धि।
सन्धिविग्रहं कुरुत।
स्यादधमः
सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य
माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?
समानार्थकशब्दान् लिखत।
कनकम् - ______।
समानार्थकशब्दान् लिखत।
विद्वान - ______
समानार्थकशब्दान् लिखत ।
अधमः - ______
विरुद्धार्थकशब्दान् लिखत।
सुकृतम् × ______।
चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______
चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______
चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______
चतुर्थपदं लिखत ।
वीक्ष्य – दृष्टा :: भयम् –______
समानार्थकशब्दानां मेलनं कुरुत।
सुवर्णम् | श्रेष्ठः |
उत्तमः | व्याप्तम् |
अवलिप्तम् | शब्दः |
ध्वनिः | हेम |
______ धूमः ______ बहिः ।
______ विचारः ______ वर्तनम् ।
चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।
यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:
त्वं द्रष्टुं ______।
पद्य शुद्धे पूर्णे च लिखत।
उत्तमो ______ प्रजायते॥
पद्य शुद्धे पूर्णे च लिखत।
यादृशं वपते ______ फलम्।।
समानार्थकशब्दान् लिखत।
कनकम् - ______।