Advertisements
Advertisements
Question
चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______
Solution
बुधजन: – ज्ञानी :: मूर्ख: – मूढः
APPEARS IN
RELATED QUESTIONS
माध्यमभाषया उत्तरं लिखत ।
"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।
अन्वयं पूरयत ।
______ अतिवक्ता न स्यात्, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक् ध्वनिः ______ न (प्रजायते) ।
पद्ये शुद्ध पूर्णे च लिखत।
तावत् ____________
____________ यथोचितम्।।
पद्ये शुद्धे पूर्णे च लिखत।
यत्र ______
______ द्रूमायते।
पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?
जालरेखाचित्रं पूरयत
पूर्णवाक्येन उत्तरत।
अल्पधी: कुत्र श्लाघ्यः भवति?
सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।
पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?
सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।
सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् ।
पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?
पूर्णवाक्येन उत्तरत
क: बहु भाषते?
माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?
समानार्थकशब्दान् लिखत।
विद्वान - ______
विरुद्धार्थकशब्दान् लिखत।
सुकृतम् × ______।
विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______
चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______
चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______
चतुर्थपदं लिखत ।
वीक्ष्य – दृष्टा :: भयम् –______
समानार्थकशब्दानां मेलनं कुरुत।
सुवर्णम् | श्रेष्ठः |
उत्तमः | व्याप्तम् |
अवलिप्तम् | शब्दः |
ध्वनिः | हेम |
______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।
______ धूमः ______ बहिः ।
______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति ।
______ शर्करा ______ पिपीलिकाः ।
चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______
चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ ।
चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:
त्वं द्रष्टुं ______।
अन्वयं पूरयत।
यावत् भयम् ______ तावत् हि ______ भेतव्यम्। (तथापि) ______ तु भयं वीक्ष्य नरः ______ कुर्यात्।
पद्य शुद्धे पूर्णे च लिखत।
यादृशं वपते ______ फलम्॥