English

समानार्थकशब्दानां मेलनं कुरुत। सुवर्णम् श्रेष्ठः उत्तमः व्याप्तम् अवलिप्तम् शब्दः ध्वनिः हेम - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

समानार्थकशब्दानां मेलनं कुरुत।

सुवर्णम् श्रेष्ठः
उत्तमः व्याप्तम्
अवलिप्तम् शब्दः
ध्वनिः हेम
Match the Columns

Solution

सुवर्णम् हेम
उत्तमः श्रेष्ठः
अवलिप्तम् व्याप्तम्
ध्वनिः शब्दः
shaalaa.com
युग्ममाला।
  Is there an error in this question or solution?
Chapter 6: युग्ममाला। (पद्यम्) - भाषाभ्यास : [Page 32]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 6 युग्ममाला। (पद्यम्)
भाषाभ्यास : | Q 4. | Page 32
Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 5 युग्ममाला (पद्यम्‌)
भाषाभ्यास : | Q 3. | Page 24

RELATED QUESTIONS

माध्यमभाषया उत्तरं लिखत ।

"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।


अन्वयं पूरयत ।

______ अतिवक्ता न स्यात्‌, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक्‌ ध्वनिः ______  न (प्रजायते) ।


पद्ये शुद्धे पूर्णे च लिखत।

यत्र ______
______ द्रूमायते।


पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?


पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?


जालरेखाचित्रं पूरयत


जालरेखाचित्रं पूरयत


माध्यमभाषया उत्तरत।

'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।


पूर्णवाक्येन उत्तरत।
अल्पधी: कुत्र श्लाघ्यः भवति?


पूर्णवाक्येन उत्तरत।
एरण्डः कुत्र द्रुमायते?


सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।


सन्धि-विग्रहं कुरुत ।
अल्पधीरपि । 


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।


पूर्णवाक्येन उत्तरत।

मनुष्यः द्विप इव मदान्धः कदा भवति?


सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।


माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?


पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?


सन्धिविग्रहं कुरुत।
भयाद्धि।


सन्धिविग्रहं कुरुत।
स्यादधमः 


पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?


सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य


सन्धिविग्रहं कुरुत ।
वाऽपि ।


माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।


समानार्थकशब्दान् लिखत।

कनकम् - ______।


समानार्थकशब्दान् लिखत।

विद्वान - ______


समानार्थकशब्दान् लिखत ।
पादपः - ______


समानार्थकशब्दान् लिखत ।
अधमः - ______


विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______ 


विरुद्धार्थकशब्दान् लिखत ।
विद्वान् - ______  


विरुद्धार्थकशब्दान् लिखत।

सुकृतम् × ______।


विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______


चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______


चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______ 


चतुर्थपदं लिखत ।
वीक्ष्य – दृष्टा :: भयम् –______


______ धूमः ______ बहिः


______ विचारः ______ वर्तनम् ।


______ सूर्यः उदेति ______ विश्वं प्रकाशमयं भवति ।


सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।


______बालक: व्यायामं करिष्यति ______ स: सुदृढः भविष्यति । 


चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ । 


चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।


अमरकोषात्‌ योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।


यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:

त्वं द्रष्टुं ______।


पद्य शुद्धे पूर्णे च लिखत।

यदा ______ व्यपगतः॥


पद्य शुद्धे पूर्णे च लिखत।

उत्तमो ______ प्रजायते॥


अन्वयं पूरयत।

यावत्‌ भयम्‌ ______ तावत्‌ हि ______ भेतव्यम्‌। (तथापि) ______ तु भयं वीक्ष्य नरः ______ कुर्यात्‌।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×