English

सन्धिविग्रहं कुरुत।स्यादधमः - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

सन्धिविग्रहं कुरुत।
स्यादधमः 

One Line Answer

Solution

स्यादधमः - स्यात् + अधमः

shaalaa.com
युग्ममाला।
  Is there an error in this question or solution?
Chapter 6: युग्ममाला। (पद्यम्) - भाषाभ्यास : [Page 31]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 6 युग्ममाला। (पद्यम्)
भाषाभ्यास : | Q 2. (अ) | Page 31
Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 5 युग्ममाला (पद्यम्‌)
भाषाभ्यास : | Q 2. (अ) | Page 23

RELATED QUESTIONS

माध्यमभाषया उत्तरं लिखत ।

"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।


अन्वयं पूरयत ।

______ अतिवक्ता न स्यात्‌, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक्‌ ध्वनिः ______  न (प्रजायते) ।


पद्ये शुद्ध पूर्णे च लिखत।

तावत्‌ ____________
____________ यथोचितम्‌।।


पद्ये शुद्धे पूर्णे च लिखत।

यत्र ______
______ द्रूमायते।


पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?


पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?


जालरेखाचित्रं पूरयत


जालरेखाचित्रं पूरयत


माध्यमभाषया उत्तरत।

'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।


पूर्णवाक्येन उत्तरत।
अल्पधी: कुत्र श्लाघ्यः भवति?


पूर्णवाक्येन उत्तरत।
एरण्डः कुत्र द्रुमायते?


सन्धि-विग्रहं कुरुत ।
अल्पधीरपि । 


पूर्णवाक्येन उत्तरत।

मनुष्यः द्विप इव मदान्धः कदा भवति?


पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?


सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् । 


माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?


सन्धिविग्रहं कुरुत।
भयाद्धि।


पूर्णवाक्येन उत्तरत
क: बहु भाषते? 


पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?


सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।


समानार्थकशब्दान् लिखत।

कनकम् - ______।


समानार्थकशब्दान् लिखत।

विद्वान - ______


समानार्थकशब्दान् लिखत ।
पादपः - ______


समानार्थकशब्दान् लिखत ।
अधमः - ______


विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______ 


विरुद्धार्थकशब्दान् लिखत।

सुकृतम् × ______।


विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______


चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______


चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______


चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______ 


समानार्थकशब्दानां मेलनं कुरुत।

सुवर्णम् श्रेष्ठः
उत्तमः व्याप्तम्
अवलिप्तम् शब्दः
ध्वनिः हेम

______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।


______ धूमः ______ बहिः


______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति । 


______ विचारः ______ वर्तनम् ।


______ शर्करा ______ पिपीलिकाः । 


______बालक: व्यायामं करिष्यति ______ स: सुदृढः भविष्यति । 


चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______ 


चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ । 


अमरकोषात्‌ योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
चतुर्भिः कनक परीक्ष्यते 


अमरकोषात्‌ योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।


पद्य शुद्धे पूर्णे च लिखत।

यदा ______ व्यपगतः॥


अन्वयं पूरयत।

यावत्‌ भयम्‌ ______ तावत्‌ हि ______ भेतव्यम्‌। (तथापि) ______ तु भयं वीक्ष्य नरः ______ कुर्यात्‌।


पद्य शुद्धे पूर्णे च लिखत।

यादृशं वपते ______ फलम्‌॥


पद्यांशं पटित्वा निर्दिष्टा: कृतीः कुरुत। (5 तः 4)

यथा चतुर्भि: कनकं प्रीध्यते निघर्षणच्छेदनतापताडनै:।
तथा चतुर्भिः पुरुष: परीक्ष्यते शरुतेन शीलेन गुणेन कर्मणा ॥

अवं न भक्तो न च पूजको वा।
घण्टां स्वयं नादयते तथापि।
धनं जनेभ्यः किल याचतेऽयम्‌
न याचको वा न च निर्धनो वा ॥

वात्मीकिव्यासवाणाद्या: प्राचीना: कविषण्डिता:।
तान्‌ शिक्षयन्ति सततं ये सदा वाचने रता: ॥

घटं भिन्द्यात्‌ पटं छिन्यात्‌ कुर्याद्रासभरोहणम्‌।
येन केन प्रकरेण परसिद्ध: पुरुषो भवेत ॥

(क) पूर्णवाक्येन उत्तरं लिखत।   1

पुरुषपरीक्षा कथं भवति?

(ख) विशेषण-विशेष्ययो: मेलनं कुरुत।   1

  विशेषणम्‌ विशेष्यम्‌
(1) प्राचीनाः पुरुषः
(2) प्रसिद्धः कविपण्डिता:
    घटम्‌

(ग) जालरेखाचित्रं पूरयत।   1

(घ) पद्यांशात्‌ २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत।   1

(च) पूर्वपदं/उत्तरपदं लिखत ।   1

  1. तथापि = तथा + ______ ।
  2. कुर्याद्रासभरोहणम्‌ = ______ + रासभरोहणम्‌ ।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×