English

पूर्णवाक्येन उत्तरत ।‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?

One Line Answer

Solution

‘मूर्खः अस्मि’ इति मनुष्येण बुधजनसकाशात् अवगतम्।

shaalaa.com
युग्ममाला।
  Is there an error in this question or solution?
Chapter 6: युग्ममाला। (पद्यम्) - भाषाभ्यास : [Page 31]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 6 युग्ममाला। (पद्यम्)
भाषाभ्यास : | Q 1. (आ) | Page 31

RELATED QUESTIONS

पद्ये शुद्धे पूर्णे च लिखत।

यत्र ______
______ द्रूमायते।


पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?


माध्यमभाषया उत्तरत।

'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।


पूर्णवाक्येन उत्तरत।
एरण्डः कुत्र द्रुमायते?


सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।


सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् । 


माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?


पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?


सन्धिविग्रहं कुरुत।
भयाद्धि।


पूर्णवाक्येन उत्तरत
क: बहु भाषते? 


सन्धिविग्रहं कुरुत।
स्यादधमः 


माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।


समानार्थकशब्दान् लिखत ।
पादपः - ______


समानार्थकशब्दान् लिखत ।
अधमः - ______


विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______ 


विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______


चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______


समानार्थकशब्दानां मेलनं कुरुत।

सुवर्णम् श्रेष्ठः
उत्तमः व्याप्तम्
अवलिप्तम् शब्दः
ध्वनिः हेम

______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।


______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति । 


______ शर्करा ______ पिपीलिकाः । 


सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।


______बालक: व्यायामं करिष्यति ______ स: सुदृढः भविष्यति । 


चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______ 


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:

त्वं द्रष्टुं ______।


अन्वयं पूरयत।

यावत्‌ भयम्‌ ______ तावत्‌ हि ______ भेतव्यम्‌। (तथापि) ______ तु भयं वीक्ष्य नरः ______ कुर्यात्‌।


पद्य शुद्धे पूर्णे च लिखत।

यादृशं वपते ______ फलम्‌।।


समानार्थकशब्दान् लिखत।

कनकम् - ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×