Advertisements
Advertisements
प्रश्न
पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?
उत्तर
‘मूर्खः अस्मि’ इति मनुष्येण बुधजनसकाशात् अवगतम्।
APPEARS IN
संबंधित प्रश्न
पद्ये शुद्ध पूर्णे च लिखत।
तावत् ____________
____________ यथोचितम्।।
पद्ये शुद्धे पूर्णे च लिखत।
यत्र ______
______ द्रूमायते।
पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?
माध्यमभाषया उत्तरत।
'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।
सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।
सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् ।
पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?
सन्धिविग्रहं कुरुत।
भयाद्धि।
सन्धिविग्रहं कुरुत।
स्यादधमः
पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?
माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?
अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।
समानार्थकशब्दान् लिखत।
विद्वान - ______
समानार्थकशब्दान् लिखत ।
पादपः - ______
समानार्थकशब्दान् लिखत ।
अधमः - ______
विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______
विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______
चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______
चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______
चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______
चतुर्थपदं लिखत ।
वीक्ष्य – दृष्टा :: भयम् –______
समानार्थकशब्दानां मेलनं कुरुत।
सुवर्णम् | श्रेष्ठः |
उत्तमः | व्याप्तम् |
अवलिप्तम् | शब्दः |
ध्वनिः | हेम |
______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।
______ सूर्यः उदेति ______ विश्वं प्रकाशमयं भवति ।
सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
चतुर्भिः कनक परीक्ष्यते
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।
यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि
पद्य शुद्धे पूर्णे च लिखत।
यदा ______ व्यपगतः॥
अन्वयं पूरयत।
यावत् भयम् ______ तावत् हि ______ भेतव्यम्। (तथापि) ______ तु भयं वीक्ष्य नरः ______ कुर्यात्।