Advertisements
Advertisements
प्रश्न
चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______
उत्तर
मनः – चेतः :: अवगतम् – अन्त: करणम्, चेतः, चित्तम्।
APPEARS IN
संबंधित प्रश्न
अन्वयं पूरयत ।
______ अतिवक्ता न स्यात्, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक् ध्वनिः ______ न (प्रजायते) ।
पद्ये शुद्ध पूर्णे च लिखत।
तावत् ____________
____________ यथोचितम्।।
पद्ये शुद्धे पूर्णे च लिखत।
यत्र ______
______ द्रूमायते।
पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?
पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?
जालरेखाचित्रं पूरयत
माध्यमभाषया उत्तरत।
'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।
पूर्णवाक्येन उत्तरत।
अल्पधी: कुत्र श्लाघ्यः भवति?
पूर्णवाक्येन उत्तरत।
एरण्डः कुत्र द्रुमायते?
सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।
सन्धि-विग्रहं कुरुत ।
अल्पधीरपि ।
सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।
सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् ।
सन्धिविग्रहं कुरुत।
भयाद्धि।
पूर्णवाक्येन उत्तरत
क: बहु भाषते?
पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?
अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।
समानार्थकशब्दान् लिखत ।
पादपः - ______
विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______
विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______
चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______
समानार्थकशब्दानां मेलनं कुरुत।
सुवर्णम् | श्रेष्ठः |
उत्तमः | व्याप्तम् |
अवलिप्तम् | शब्दः |
ध्वनिः | हेम |
______ विचारः ______ वर्तनम् ।
______ सूर्यः उदेति ______ विश्वं प्रकाशमयं भवति ।
______ शर्करा ______ पिपीलिकाः ।
सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।
चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______
चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ ।
यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:
त्वं द्रष्टुं ______।
पद्य शुद्धे पूर्णे च लिखत।
यदा ______ व्यपगतः॥
पद्य शुद्धे पूर्णे च लिखत।
उत्तमो ______ प्रजायते॥