Advertisements
Advertisements
प्रश्न
पूर्णवाक्येन उत्तरत
क: बहु भाषते?
उत्तर
अधम: बहु भाषते।
संबंधित प्रश्न
अन्वयं पूरयत ।
______ अतिवक्ता न स्यात्, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक् ध्वनिः ______ न (प्रजायते) ।
पद्ये शुद्ध पूर्णे च लिखत।
तावत् ____________
____________ यथोचितम्।।
पद्ये शुद्धे पूर्णे च लिखत।
यत्र ______
______ द्रूमायते।
पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?
पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?
जालरेखाचित्रं पूरयत
जालरेखाचित्रं पूरयत
माध्यमभाषया उत्तरत।
'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।
पूर्णवाक्येन उत्तरत।
अल्पधी: कुत्र श्लाघ्यः भवति?
पूर्णवाक्येन उत्तरत।
एरण्डः कुत्र द्रुमायते?
सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।
सन्धि-विग्रहं कुरुत ।
अल्पधीरपि ।
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।
सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।
सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् ।
माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?
पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?
सन्धिविग्रहं कुरुत।
भयाद्धि।
पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?
सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य
सन्धिविग्रहं कुरुत ।
वाऽपि ।
माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?
समानार्थकशब्दान् लिखत।
कनकम् - ______।
समानार्थकशब्दान् लिखत।
विद्वान - ______
विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______
विरुद्धार्थकशब्दान् लिखत।
सुकृतम् × ______।
विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______
चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______
चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______
चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______
चतुर्थपदं लिखत ।
वीक्ष्य – दृष्टा :: भयम् –______
______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।
______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति ।
______ विचारः ______ वर्तनम् ।
______ सूर्यः उदेति ______ विश्वं प्रकाशमयं भवति ।
सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।
चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______
चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ ।
चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
चतुर्भिः कनक परीक्ष्यते
यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:
त्वं द्रष्टुं ______।
पद्य शुद्धे पूर्णे च लिखत।
यदा ______ व्यपगतः॥
पद्य शुद्धे पूर्णे च लिखत।
उत्तमो ______ प्रजायते॥
पद्य शुद्धे पूर्णे च लिखत।
यादृशं वपते ______ फलम्॥
समानार्थकशब्दान् लिखत।
कनकम् - ______।