Advertisements
Advertisements
प्रश्न
चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।
उत्तर
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।
APPEARS IN
संबंधित प्रश्न
पद्ये शुद्धे पूर्णे च लिखत।
यत्र ______
______ द्रूमायते।
पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?
पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?
जालरेखाचित्रं पूरयत
माध्यमभाषया उत्तरत।
'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।
पूर्णवाक्येन उत्तरत।
एरण्डः कुत्र द्रुमायते?
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।
सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् ।
माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?
पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?
सन्धिविग्रहं कुरुत।
भयाद्धि।
पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?
सन्धिविग्रहं कुरुत ।
वाऽपि ।
माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?
समानार्थकशब्दान् लिखत।
कनकम् - ______।
समानार्थकशब्दान् लिखत।
विद्वान - ______
समानार्थकशब्दान् लिखत ।
पादपः - ______
समानार्थकशब्दान् लिखत ।
अधमः - ______
विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______
विरुद्धार्थकशब्दान् लिखत।
सुकृतम् × ______।
चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______
सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।
______बालक: व्यायामं करिष्यति ______ स: सुदृढः भविष्यति ।
चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।
यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि
पद्य शुद्धे पूर्णे च लिखत।
उत्तमो ______ प्रजायते॥
पद्य शुद्धे पूर्णे च लिखत।
यादृशं वपते ______ फलम्।।