हिंदी

चतुर्थपदं लिखत-श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ । - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ । 

रिक्त स्थान भरें

उत्तर

श्लाघ्य : - प्रशंसनीय :: द्रुमः-वृक्षः

shaalaa.com
युग्ममाला।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: युग्ममाला (पद्यम्‌) - भाषाभ्यास : [पृष्ठ २४]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
अध्याय 5 युग्ममाला (पद्यम्‌)
भाषाभ्यास : | Q 5. (आ) | पृष्ठ २४

संबंधित प्रश्न

माध्यमभाषया उत्तरं लिखत ।

"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।


जालरेखाचित्रं पूरयत


माध्यमभाषया उत्तरत।

'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।


सन्धि-विग्रहं कुरुत ।
अल्पधीरपि । 


पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?


सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।


सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् । 


माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?


पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?


पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?


सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य


समानार्थकशब्दान् लिखत।

कनकम् - ______।


समानार्थकशब्दान् लिखत।

विद्वान - ______


समानार्थकशब्दान् लिखत ।
अधमः - ______


विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______ 


विरुद्धार्थकशब्दान् लिखत ।
विद्वान् - ______  


चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______


चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______ 


______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।


______ विचारः ______ वर्तनम् ।


सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।


______बालक: व्यायामं करिष्यति ______ स: सुदृढः भविष्यति । 


चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______ 


अमरकोषात्‌ योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
चतुर्भिः कनक परीक्ष्यते 


अमरकोषात्‌ योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।


पद्य शुद्धे पूर्णे च लिखत।

यदा ______ व्यपगतः॥


अन्वयं पूरयत।

यावत्‌ भयम्‌ ______ तावत्‌ हि ______ भेतव्यम्‌। (तथापि) ______ तु भयं वीक्ष्य नरः ______ कुर्यात्‌।


समानार्थकशब्दान् लिखत।

कनकम् - ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×