हिंदी

पूर्णवाक्येन उत्तरत। मनुष्यः द्विप इव मदान्धः कदा भवति? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

पूर्णवाक्येन उत्तरत।

मनुष्यः द्विप इव मदान्धः कदा भवति?

एक पंक्ति में उत्तर

उत्तर

यदा मनुष्यः किञ्चिज्ज्ञः अस्ति तदा मदान्धः भवति।

shaalaa.com
युग्ममाला।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: युग्ममाला। (पद्यम्) - भाषाभ्यास : [पृष्ठ ३१]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 6 युग्ममाला। (पद्यम्)
भाषाभ्यास : | Q 1. (अ) | पृष्ठ ३१

संबंधित प्रश्न

पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?


जालरेखाचित्रं पूरयत


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।


पूर्णवाक्येन उत्तरत।
अल्पधी: कुत्र श्लाघ्यः भवति?


पूर्णवाक्येन उत्तरत।
एरण्डः कुत्र द्रुमायते?


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।


पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?


सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।


माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?


पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?


पूर्णवाक्येन उत्तरत
क: बहु भाषते? 


सन्धिविग्रहं कुरुत।
स्यादधमः 


पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?


सन्धिविग्रहं कुरुत ।
वाऽपि ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।


समानार्थकशब्दान् लिखत ।
पादपः - ______


समानार्थकशब्दान् लिखत ।
अधमः - ______


विरुद्धार्थकशब्दान् लिखत ।
विद्वान् - ______  


विरुद्धार्थकशब्दान् लिखत।

सुकृतम् × ______।


विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______


चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______ 


समानार्थकशब्दानां मेलनं कुरुत।

सुवर्णम् श्रेष्ठः
उत्तमः व्याप्तम्
अवलिप्तम् शब्दः
ध्वनिः हेम

______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।


______ धूमः ______ बहिः


______ विचारः ______ वर्तनम् ।


______ सूर्यः उदेति ______ विश्वं प्रकाशमयं भवति ।


______बालक: व्यायामं करिष्यति ______ स: सुदृढः भविष्यति । 


चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।


अमरकोषात्‌ योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।


अन्वयं पूरयत।

यावत्‌ भयम्‌ ______ तावत्‌ हि ______ भेतव्यम्‌। (तथापि) ______ तु भयं वीक्ष्य नरः ______ कुर्यात्‌।


पद्य शुद्धे पूर्णे च लिखत।

यादृशं वपते ______ फलम्‌।।


समानार्थकशब्दान् लिखत।

कनकम् - ______।


पद्यांशं पटित्वा निर्दिष्टा: कृतीः कुरुत। (5 तः 4)

यथा चतुर्भि: कनकं प्रीध्यते निघर्षणच्छेदनतापताडनै:।
तथा चतुर्भिः पुरुष: परीक्ष्यते शरुतेन शीलेन गुणेन कर्मणा ॥

अवं न भक्तो न च पूजको वा।
घण्टां स्वयं नादयते तथापि।
धनं जनेभ्यः किल याचतेऽयम्‌
न याचको वा न च निर्धनो वा ॥

वात्मीकिव्यासवाणाद्या: प्राचीना: कविषण्डिता:।
तान्‌ शिक्षयन्ति सततं ये सदा वाचने रता: ॥

घटं भिन्द्यात्‌ पटं छिन्यात्‌ कुर्याद्रासभरोहणम्‌।
येन केन प्रकरेण परसिद्ध: पुरुषो भवेत ॥

(क) पूर्णवाक्येन उत्तरं लिखत।   1

पुरुषपरीक्षा कथं भवति?

(ख) विशेषण-विशेष्ययो: मेलनं कुरुत।   1

  विशेषणम्‌ विशेष्यम्‌
(1) प्राचीनाः पुरुषः
(2) प्रसिद्धः कविपण्डिता:
    घटम्‌

(ग) जालरेखाचित्रं पूरयत।   1

(घ) पद्यांशात्‌ २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत।   1

(च) पूर्वपदं/उत्तरपदं लिखत ।   1

  1. तथापि = तथा + ______ ।
  2. कुर्याद्रासभरोहणम्‌ = ______ + रासभरोहणम्‌ ।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×