Advertisements
Advertisements
Question
माध्यमभाषया उत्तरत।
'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।
Solution 1
English:
युग्ममाला is a collection of verses in which is used to complete the meaning of the verse as well as to enhance its linguistic beauty. A good person should be knowledgeable and moral. He should indulge himself in right deeds.
Gold is scratched to check its sparkle, cut to see its elasticity, heated to determine its purity, and its softness can be tested by hammering on it. Similarly, a man with a pure mind, knowledge, and virtues triumphs over adversity.
Solution 2
मराठी:
युग्ममाला हा श्लोकांचा संग्रह आहे ज्यामध्ये श्लोकाचा अर्थ पूर्ण करण्यासाठी तसेच त्याचे भाषिक सौंदर्य वाढवण्यासाठी वापरले जाते. चांगली व्यक्ती ज्ञानी आणि नैतिक असावी. त्याने स्वतःला योग्य कर्मात रमवले पाहिजे.
सोन्याची चमक तपासण्यासाठी स्क्रॅच केले जाते, त्याची लवचिकता पाहण्यासाठी कापले जाते, त्याची शुद्धता निश्चित करण्यासाठी गरम केले जाते आणि त्यावर हातोडा मारून त्याचा मऊपणा तपासला जाऊ शकते. त्याचप्रमाणे शुद्ध मन, ज्ञान आणि सद्गुण असलेला मनुष्य संकटावर विजय मिळवतो.
Solution 3
हिंदी:
युग्ममाला उन श्लोकों का संग्रह है, जिनका प्रयोग श्लोक के अर्थ को पूर्ण करने के साथ-साथ उसकी भाषा-सौंदर्य को बढ़ाने के लिए किया जाता है।
एक अच्छे व्यक्ति को ज्ञानवान और नैतिक होना चाहिए। उसे सदैव सही कार्यों में संलग्न रहना चाहिए।
सोने की चमक की परख करने के लिए उसे खुरचा जाता है, उसकी लचक देखने के लिए उसे काटा जाता है, उसकी शुद्धता जांचने के लिए उसे तपाया जाता है, और उसकी कोमलता को जांचने के लिए उस पर हथौड़ा मारा जाता है। इसी प्रकार, एक शुद्ध मन वाला, ज्ञानी और सद्गुणी व्यक्ति कठिनाइयों पर विजय प्राप्त करता है।
RELATED QUESTIONS
माध्यमभाषया उत्तरं लिखत ।
"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।
अन्वयं पूरयत ।
______ अतिवक्ता न स्यात्, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक् ध्वनिः ______ न (प्रजायते) ।
पद्ये शुद्ध पूर्णे च लिखत।
तावत् ____________
____________ यथोचितम्।।
पद्ये शुद्धे पूर्णे च लिखत।
यत्र ______
______ द्रूमायते।
पूर्णवाक्येन उत्तरत।
मनुष्यः द्विप इव मदान्धः कदा भवति?
पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?
सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।
सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् ।
माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?
पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?
सन्धिविग्रहं कुरुत।
भयाद्धि।
सन्धिविग्रहं कुरुत।
स्यादधमः
पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?
अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।
समानार्थकशब्दान् लिखत ।
पादपः - ______
विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______
विरुद्धार्थकशब्दान् लिखत ।
विद्वान् - ______
विरुद्धार्थकशब्दान् लिखत।
सुकृतम् × ______।
विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______
चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______
चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______
______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।
______ धूमः ______ बहिः ।
______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति ।
______ शर्करा ______ पिपीलिकाः ।
सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।
______बालक: व्यायामं करिष्यति ______ स: सुदृढः भविष्यति ।
चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ ।
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
चतुर्भिः कनक परीक्ष्यते
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।
यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:
त्वं द्रष्टुं ______।
पद्य शुद्धे पूर्णे च लिखत।
उत्तमो ______ प्रजायते॥
अन्वयं पूरयत।
यावत् भयम् ______ तावत् हि ______ भेतव्यम्। (तथापि) ______ तु भयं वीक्ष्य नरः ______ कुर्यात्।