मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

पूर्णवाक्येन उत्तरतआ पुरुषपरीक्षा कथं भवति ? - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?

एका वाक्यात उत्तर

उत्तर

पुरुषपरीक्षा श्रुतेन शीलेन गुणेन कर्मणा (इति) चतुर्भिः प्रकारैः भवति।

shaalaa.com
युग्ममाला।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: युग्ममाला। (पद्यम्) - भाषाभ्यास : [पृष्ठ ३१]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 6 युग्ममाला। (पद्यम्)
भाषाभ्यास : | Q 1. (आ) | पृष्ठ ३१
बालभारती Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
पाठ 5 युग्ममाला (पद्यम्‌)
भाषाभ्यास : | Q 1. (आ) | पृष्ठ २३

संबंधित प्रश्‍न

माध्यमभाषया उत्तरं लिखत ।

"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।


पद्ये शुद्ध पूर्णे च लिखत।

तावत्‌ ____________
____________ यथोचितम्‌।।


पद्ये शुद्धे पूर्णे च लिखत।

यत्र ______
______ द्रूमायते।


पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?


जालरेखाचित्रं पूरयत


माध्यमभाषया उत्तरत।

'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।


सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।


सन्धि-विग्रहं कुरुत ।
अल्पधीरपि । 


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।


पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?


सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् । 


माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?


सन्धिविग्रहं कुरुत।
भयाद्धि।


पूर्णवाक्येन उत्तरत
क: बहु भाषते? 


सन्धिविग्रहं कुरुत।
स्यादधमः 


पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?


सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य


सन्धिविग्रहं कुरुत ।
वाऽपि ।


माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।


समानार्थकशब्दान् लिखत।

कनकम् - ______।


समानार्थकशब्दान् लिखत।

विद्वान - ______


समानार्थकशब्दान् लिखत ।
पादपः - ______


विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______ 


विरुद्धार्थकशब्दान् लिखत।

सुकृतम् × ______।


विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______


चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______


चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______


चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______ 


चतुर्थपदं लिखत ।
वीक्ष्य – दृष्टा :: भयम् –______


______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।


______ धूमः ______ बहिः


______ सूर्यः उदेति ______ विश्वं प्रकाशमयं भवति ।


______ शर्करा ______ पिपीलिकाः । 


सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।


______बालक: व्यायामं करिष्यति ______ स: सुदृढः भविष्यति । 


चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______ 


चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ । 


चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।


यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि


पद्य शुद्धे पूर्णे च लिखत।

यदा ______ व्यपगतः॥


पद्य शुद्धे पूर्णे च लिखत।

उत्तमो ______ प्रजायते॥


अन्वयं पूरयत।

यावत्‌ भयम्‌ ______ तावत्‌ हि ______ भेतव्यम्‌। (तथापि) ______ तु भयं वीक्ष्य नरः ______ कुर्यात्‌।


पद्य शुद्धे पूर्णे च लिखत।

यादृशं वपते ______ फलम्‌॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×