मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

साहाय्यक-शब्दानाम्‌ आधारेण 5/7 वाक्यात्मकं चित्रवर्णनं कुरुत। (भ्रमति, लिखति, अस्ति, उत्तरति, दृश्यते, पृच्छति, पठति) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

साहाय्यक-शब्दानाम्‌ आधारेण 5/7 वाक्यात्मकं चित्रवर्णनं कुरुत।

(भ्रमति, लिखति, अस्ति, उत्तरति, दृश्यते, पृच्छति, पठति)

लघु उत्तर

उत्तर

एषः छात्रः पुस्तकालये अस्ति। सः पुस्तकं पठति तथा लेखनस्य कार्यं लिखति। अन्यः छात्रः पुस्तकं गृहीत्वा अध्यापकं पृच्छति। अध्यापकः तस्य प्रश्नस्य उत्तरं ददाति। कोऽपि छात्रः पुस्तकालये भ्रमति। सर्वे छात्राः एकाग्रतया अध्ययनं कुर्वन्ति। पुस्तकालये शान्तिः दृश्यते।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Official
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×