Advertisements
Advertisements
प्रश्न
साहाय्यक-शब्दानाम् आधारेण 5/7 वाक्यात्मकं चित्रवर्णनं कुरुत।
(भ्रमति, लिखति, अस्ति, उत्तरति, दृश्यते, पृच्छति, पठति)
लघु उत्तरीय
उत्तर
एषः छात्रः पुस्तकालये अस्ति। सः पुस्तकं पठति तथा लेखनस्य कार्यं लिखति। अन्यः छात्रः पुस्तकं गृहीत्वा अध्यापकं पृच्छति। अध्यापकः तस्य प्रश्नस्य उत्तरं ददाति। कोऽपि छात्रः पुस्तकालये भ्रमति। सर्वे छात्राः एकाग्रतया अध्ययनं कुर्वन्ति। पुस्तकालये शान्तिः दृश्यते।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?