मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

5-7 वाक्यात्मकं निबन्धं लिखत। मम प्रिया भाषा। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

5-7 वाक्यात्मकं निबन्धं लिखत।

मम प्रिया भाषा।

लेखन कौशल्य

उत्तर

मम प्रिया भाषा।

भारतीयसभ्यतायाः निरन्तरताप्रदानार्थं संस्कृतस्य महत्त्वम् अभवत्। संस्कृतभाषा सम्भवतः विश्वस्य प्राचीनतमा भाषा अस्ति यस्याः अभिलेखः कृतः अस्ति। संस्कृतस्य इतिहासे परं माइलस्टोन् पाणिनीयस्य व्याकरणम् अष्टाध्यायी। लौकिकसाहित्यक्षेत्रे संस्कृतमहाकाव्यस्य (महाकाव्यस्य) अग्रिमः महत्त्वपूर्णः विकासः आसीत्। संस्कृतभाषायां बहूनि गेयानि मधुराणि च सुभाषितानि। परदेशीयाः अपि अस्याः अध्ययनार्थं अत्र आगच्छन्ति संगणकेषु अपि संस्कृतभाषा उपयुक्ता भवेत्‌ इति मन्यते।

shaalaa.com
निबन्धलेखनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम् - निबन्धलेखनम्‌ [पृष्ठ १०५]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 16 लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्
निबन्धलेखनम्‌ | Q 1.6 | पृष्ठ १०५
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×