Advertisements
Advertisements
Question
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रिया भाषा।
Solution
मम प्रिया भाषा।
भारतीयसभ्यतायाः निरन्तरताप्रदानार्थं संस्कृतस्य महत्त्वम् अभवत्। संस्कृतभाषा सम्भवतः विश्वस्य प्राचीनतमा भाषा अस्ति यस्याः अभिलेखः कृतः अस्ति। संस्कृतस्य इतिहासे परं माइलस्टोन् पाणिनीयस्य व्याकरणम् अष्टाध्यायी। लौकिकसाहित्यक्षेत्रे संस्कृतमहाकाव्यस्य (महाकाव्यस्य) अग्रिमः महत्त्वपूर्णः विकासः आसीत्। संस्कृतभाषायां बहूनि गेयानि मधुराणि च सुभाषितानि। परदेशीयाः अपि अस्याः अध्ययनार्थं अत्र आगच्छन्ति संगणकेषु अपि संस्कृतभाषा उपयुक्ता भवेत् इति मन्यते।
APPEARS IN
RELATED QUESTIONS
5-7 वाक्यात्मकं निबन्धं लिखत।
मम् प्रियः नेता।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः उत्सवः।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः कविः।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः खगः।
5-7 वाक्यात्मकं निबन्धं लिखत ।
मम प्रियं पुस्तकम् ।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रिया भाषा।
5-7 वाक्यात्मकं निबन्धं लिखत।
भारतीयं प्रसिद्धं स्थलम्