English

5-7 वाक्यात्मकं निबन्धं लिखत। मम प्रिया भाषा। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

5-7 वाक्यात्मकं निबन्धं लिखत।

मम प्रिया भाषा।

Writing Skills

Solution

मम प्रिया भाषा।

भारतीयसभ्यतायाः निरन्तरताप्रदानार्थं संस्कृतस्य महत्त्वम् अभवत्। संस्कृतभाषा सम्भवतः विश्वस्य प्राचीनतमा भाषा अस्ति यस्याः अभिलेखः कृतः अस्ति। संस्कृतस्य इतिहासे परं माइलस्टोन् पाणिनीयस्य व्याकरणम् अष्टाध्यायी। लौकिकसाहित्यक्षेत्रे संस्कृतमहाकाव्यस्य (महाकाव्यस्य) अग्रिमः महत्त्वपूर्णः विकासः आसीत्। संस्कृतभाषायां बहूनि गेयानि मधुराणि च सुभाषितानि। परदेशीयाः अपि अस्याः अध्ययनार्थं अत्र आगच्छन्ति संगणकेषु अपि संस्कृतभाषा उपयुक्ता भवेत्‌ इति मन्यते।

shaalaa.com
निबन्धलेखनम्
  Is there an error in this question or solution?
Chapter 16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम् - निबन्धलेखनम्‌ [Page 105]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 16 लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्
निबन्धलेखनम्‌ | Q 1.6 | Page 105
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×