Advertisements
Advertisements
Question
5-7 वाक्यात्मकं निबन्धं लिखत ।
मम प्रियं पुस्तकम् ।
Solution
मम प्रियं पुस्तकम् ।
मम प्रियं पुस्तकम् हैरी पॉटर् इति विख्यातम् पुस्तकं विश्वस्य बहुजनानाम् अनुभवानुसारं रचितं ब्रिटिशलिंगते लेखका जो. के. रोलिंग् अस्ति।
हैरी पॉटर् इति कथा समयोत्सुकानाम् विशेषतः युवानां च मनस्सु अतिरिक्तं तृप्तिं प्रददाति। तत्र प्रमुखं रूपं हैरी पॉटर् अस्ति जो एकोनविंशति वर्षेण जन्म गृहीतः आग्रात् अस्ति। तस्य प्रसिद्धं विशेषं अस्ति यत् तस्य शिरोरत्नं विशेषं च मार्कं अस्ति जिस्तन्नु कालातीतम् प्राचीनतमं परमप्रसिद्धं इति विशिष्यते।
हैरी पॉटर् इति पुस्तकं सर्वेषां प्रियमस्ति यत्र समस्तः पुस्तकः सृजनात्मकं विचारः विविधप्रकारः च संगच्छन्ति। युवानां विशेषतः समयोत्सुकानां इतरेषां च तथा मानसिक विश्रामस्थानं अस्ति हैरी पॉटर् इति पुस्तके जहाति।
APPEARS IN
RELATED QUESTIONS
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रिया भाषा।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम् प्रियः नेता।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः उत्सवः।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः कविः।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः खगः।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रिया भाषा।
5-7 वाक्यात्मकं निबन्धं लिखत।
भारतीयं प्रसिद्धं स्थलम्