Advertisements
Advertisements
Question
5-7 वाक्यात्मकं निबन्धं लिखत।
भारतीयं प्रसिद्धं स्थलम्
Solution
भारतीयं प्रसिद्धं स्थलम्
भारतं विश्वविख्यातं देशं अस्ति यत्र अनेकाः प्रसिद्धाः स्थलाः अस्तन्ति। अत्र भारतीयं प्रसिद्धं स्थलं नाम्ना वर्णितं अस्ति। भारतीयं सबरमती नदीतीरं संयुक्तं अहमदाबादस्य नगरस्य वर्तते। अस्य नगरस्य इतिहासे महात्मा गान्धी स्वतन्त्रता संग्रामं निर्धारितुं समर्थः आसीत्। काशी सर्वश्रेष्ठं स्थलं भवति यत्र हिन्दूधर्मपरमप्रसिद्धः विश्वनाथतीर्थक्षेत्रं अस्ति। अस्य तीर्थक्षेत्रस्य इतिहासे अत्यन्तं महत्त्वं अस्ति।तद्गच्छति पश्चिमं भारतं, अस्य प्रसिद्धं स्थलं गोवा नगरम् अस्ति। अस्य नगरस्य तटद्वीपावर्तं अत्यन्तं सुन्दरं भवति। केरलं नाम सबरीमालास्य गुहायां संयुक्तं अस्ति। अस्य गुहायां सबरीनदीतीरं अत्यन्तं प्रसिद्धं भवति।तस्माद् भारतीयं सबरमती, काशी, गोवा, सबरीमालास्य च स्थलं अत्यन्तं महत्त्वपूर्णं भवन्ति।
RELATED QUESTIONS
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रिया भाषा।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम् प्रियः नेता।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः उत्सवः।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः कविः।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः खगः।
5-7 वाक्यात्मकं निबन्धं लिखत ।
मम प्रियं पुस्तकम् ।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रिया भाषा।