SSC (English Medium)
SSC (Hindi Medium)
SSC (Marathi Medium)
Academic Year: 2021-2022
Date & Time: 22nd March 2022, 10:30 am
Duration: 3h30m
Advertisements
सृचना —
- सर्वासु कृतिषु वाक्यानां पुनर्लेखनम् आवश्यकम्।
- यथासूचनम् आकलनकृतयः व्याकरणकृतयः आरेखितव्याः।
- आकृतीनाम्, आलेखनं मसीलेखन्या कर्तव्यम्।
चित्रं दृष्ट्वा नामानि लिखत।
![]() |
__________ |
Chapter: [0] सुगमसंस्कृतम् :।
चित्र दृष्ट्वा नामानि लिखत।
______
Chapter: [0] सुगमसंस्कृतम् :।
चित्रं दृष्ट्वा नामानि लिखत।
Chapter: [0] सुगमसंस्कृतम् :।
चित्र दृष्ट्वा नामानि लिखत।
______
Chapter: [0] सुगमसंस्कृतम् :।
चित्र दृष्ट्वा नामानि लिखत।
______
Chapter: [0] सुगमसंस्कृतम् :।
सङ्ख्याः अक्षरैः/अङ्कंः लिखत
४९ - ______
Chapter: [0.18] व्याकरणवीथि।
सङ्ख्याः अक्षरैः/अङ्कंः लिखत ।
षट्सप्ततिः - ______
Chapter: [0.18] व्याकरणवीथि।
सङ्ख्याः अक्षरैः/अङ्कंः लिखत
१० - ______
Chapter: [0.18] व्याकरणवीथि।
समय-स्तम्भपेलनं क्रुत ।
'अ' | 'आ' | |
(1) | सार्ध-नववादनम् | १:०० |
(2) | पादोन-त्रिवादनम् | ५:१५ |
(3) | सपाद्-पञ्चवादनम् | ९:३० |
(4) | एकवादनम् | २:४५ |
Chapter: [0] सुगमसंस्कृतम् :।
गद्यांशं पठित्वा निर्दिष्टाः कूतीः कुरुत।
अस्ति चम्पकं नाम अरण्यम्। अरण्ये चित्राङ्गो नाम मृगः एकाक्षो नाम काकश्च स्नेहेन निवसतः स्म। एकदा चित्राड्गः वने भ्रमन् केनापि शृगालेन अवलोकितः क्षुद्र्बुद्धि: नाम सः शृगालः स्वार्थहेतुना मृगेण सह मित्रताम् ऐच्छत्। अस्तद्गते सवितरि क्षुद्र्बुद्धि: मृगेण सह मृगस्य निवासस्थानं गतः मृगशृगालौ दृष्ट्वा काकोऽवदत्, "सखे, चित्राद्ग! कोऽयं द्वितीयः? " मृगः अब्रूत, "जम्बूकोऽयम्। अस्मत्सख्यम् इच्छति।" काकः उपादिशत्, '' अकस्मादागन्तुना सह मित्रता न युक्ता।'' तदाकण्य॑ जम्बूकः सकोपम् आह," मृगस्य प्रथम दर्शने भवानपि अपरिचितः एव आसीत्। यथायं मृगः मम बन्धुः तथा भवानपि।" मृगः अब्रवीत्, "अलं विवादेन। वयं सर्वे आनन्देन एकत्र निवसामः। " काकेनोकतम् “एवमस्तु।'' किज्चित्कालानन्तरं शृगालः मृगम् अवदत्, 'वनेऽस्मिन् एकं सस्यपूर्णक्षेत्रमस्ति। दर्शयामि त्वाम्)' तथा कृते मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। तद् दृष्ट्वा एकस्मिन् दिने कषतरपतिना पाशः योजितः। तत्रागतः मृगः पाशैर्बद्धः। सः अचिन्तयत्, “इदानीं मित्राण्येव शरणं मम।'' दूरात् तत् पश्यन् जम्बूकः मनसि आनन्दितः। |
(1) अववबोधनम्। (4 तः 3) (3)
(क) उचितं कारणं चित्वा वाकयं पुनर्लिखत। (1)
शृगालः मृगेण सह मित्रताम् ऐच्छत् यतः - ______
- तस्य मृगे प्रीतिः आसीत्।
- तस्य स्वा्थहेतुः आसीत्।
(ख) कः कं वदति? "दर्शयामि त्वाम्!" (1)
(ग) पूर्णवाक्येन उत्तरं लिखत (1)
अरण्ये कौ निवसतः स्म?
(घ) अमरकोषात् शब्दं योजयित्वा वाकयं पुनर्लिखत। (1)
जम्बूकः सकोपम् आह।
(2) शब्दज्ञानम्। (3 तः 2) (2)
(क) गद्यांशात् 2 पूर्वकालवाचक - धातुसाधित -त्वान्त- अव्यये चित्वा लिखत। (1)
(ख) प्रश्ननिर्माणं कुरुत। (1)
क्षेत्रपतिना पाशः योजितः।
(ग) लकारं लिखत। (1)
मृगः अब्रूत,“ जम्बूकोऽयम्।'"
(3) पृथक्करणम्। (2)
क्रमेण योजयत।
- काकस्य उपदेशः।
- मृगकाकशुगालानाम् एकत्र निवासः।
- शृगालस्य मृगेण सह मित्रता।
- मृगकाकयोः स्नेहेन निवासः।
Chapter: [0.02] व्यसने मित्रपरीक्षा। (गद्यम्)
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
अर्णवः | (तथेति उक्त्वा पाकगृहात् तण्डुलान् आनयति।) स्वीकरोतु, भवान्। |
पिता | अधुना इमं तण्डुलं विभज। |
अर्णवः | तात, कियान् लघुः अस्ति एष:। पश्यतु, एतस्थ भागद्वयं यथाकथमपि कृतं मया। |
पिता | इतोऽपि लघुतर: भाग: कर्तू शक्यते वा? |
अर्णवः | यदि क्रियते तर्हिं चूर्ण भवेत् तस्य। |
पिता | सम्यग् उक्तं त्वया। यत्र एतद् विभाजन समाप्यते, यस्मात् सूक्ष्मतर: भागः प्राप्तुं न शक्यते सः एव परम: अणु:। |
अर्णवः | द्रव्यस्य अन्तिम: घटक: मूलं तत्त्वं च परमाणु: सत्यं खलु? |
पिता | सत्यम्। अयं खलु कणादमहर्षे: सिद्धान्त। अपि जानासि? परमाणु: द्रव्यस्य मूलकारणम् इति तेन महर्षिणा प्रतिपादितम्। तदपि प्राय: ख्रिस्तपूर्व पञ्चमे षष्ठे वा शतके। |
अर्णवः | तात, महर्षिणा कणादेन कि किम् उक्तं परमाणु विषये? वयं तु केवलं तस्य महाभागस्य नामधेयम् एव जानीम:। |
पिता | कणादमुनिना प्रतिपादितम्-परमाणु: अतीन्द्रिय:, सूक्ष्म:, निसवयव;, नित्य, स्वयं व्यावर्तक: च। 'वैशेषिकसुत्राणि' इति स्वग्रन्थे तेन परमाणो: व्याख्या कृता। |
(1) अवबोधनम्। (4 तः 3)
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।(1)
(1) अणुभ्यः ______ परमाणव:। (सूक्ष्मतरा:/स्थूलतरा:)
(2) तेन ______ व्याख्या कृता। (परमाणो:/त्रिकोणस्य)
(ख) पूर्णवाक्येन उत्तरं लिखत। (1)
परमाणुसिद्धान्त: केन महर्षिणा कथित:?
(ग) वाक्यं पुनरलिखित्वा सत्यम्/असत्यम् इति लिखत। (1)
अर्णव: पाकगृहात् मोदकान् आनयति।
(घ) एषः गद्यांशः कस्मात् पाठात् उद्धृत:? (1)
(2) शब्दज्ञानम् (3 तः 2)
(क) गद्यांशात् 2 तृतीया विभक्त्यन्तपदे चित्वा लिखत। (1)
(ख) गद्यांशात् विशेषणं चित्वा लिखत। (1)
(1) ______ घटक:।
(2) ______ तत्वम् ।
(ग) पूर्वपदं लिखत। (1)
(1) इतोडपि = ______ + अपि।
(2) तथेति = ______ + इति।
(3) पृथक्करणम्। (2)
जालेखायित्रं पूरयत।
Chapter: [0.05] स एव परमाणुः। (संवादः)
माध्यमभाषया सरलार्थं लिखत।
वैखानस: | (राजानम् अवरुध्य) राजन्! आश्रममृगोऽयं, न हन्तव्य:, न हन्तव्य:। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्। |
दुष्यन्त | प्रतिसंहत एष: सायक:। (यथोक्तं करोति) |
वैखानस: | राजन्! समिदाहरणाय प्रस्थिता वयम्। एष खलु कण्वस्य कुलपते: अनुमालिनीतीरमाश्रमो दृश्यते। प्रविश्य प्रतिगृह्मताम् आतिथेय: सत्कार:। |
Chapter: [0.07] संस्कृतनाट्यस्तबक :। (संवाद:)
माध्यमभाषया सरलार्थं लिखत।
रदनिका | एहि वत्स ! शकटिकया क्रीडावः। |
दारकः | (सकरुणम्) रदनिके ! किं मम एतया मृक्तिकाशकटिकया; तामेव सौवर्णशकटिकांदेहि। |
रदनिका | (सनिर्वेदं निःश्वस्य) जात! कूतोऽस्माकं सुवर्णव्यवहारः ? तातस्य पुनरपि ऋद्धया सुवर्णशकटिकया करीडिष्यसि। |
Chapter: [0.07] संस्कृतनाट्यस्तबक :। (संवाद:)
माध्यमभाषया उत्तरं लिखत।
धरित्र्याः उपदेशं मनसि निधाय पृथुवैन्यः किं किम् अकरोत्?
Chapter: [0.01] आद्यकृषक : पृथुवैन्यः। (गद्यम्)
माध्यमभाषया उत्तरं लिखत।
शङ्करेण संन्यासार्थं कथम् अनुमतिः लब्धा?
Chapter: [0.12] आदिशङ्कराचार्यः। (गद्यम्)
पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4)
विद्या नाम नरस्य रूपमधिकं प्रच्छनुप्तं धनम् घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम्। यथैव सकला नद्यः प्रविशन्ति महोदधिम् |
(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)
(क) पूर्णवाक्येन उत्तरं लिखत । (1)
नरः किं छिन्द्यात्?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत । (1)
अ | आ | |
(1) | सर्वे | नद्यः |
(2) | सकलाः | पुरुषः |
धर्माः |
(ग) पूर्वपदं उत्तरपदं लिखत । (1)
- पुरुषो भवेत् = ______ + भवेत् ।
- कुर्याद्रासभरोहणम् = कूर्यात् + ______ ।
(2) जालरेखायिन्रं पूरयत । (2)
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
माध्यमभाषया उत्तरं लिखत ।
"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।
Chapter: [0.06] युग्ममाला। (पद्यम्)
माध्यमभाषया उत्तरं लिखत ।
'कं संजघान कृष्णः...............इति श्लोकं स्पष्टीकुरुत ।
Chapter: [0.13] चित्रकाव्यम्। (पद्यम्)
पद्ये शुद्धे पूर्णे च लिखत ।
रथस्यैक ____________
____________नोपकरणे ।
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
पद्ये शुद्ध पूर्णे च लिखत।
रामाभिषेके ____________
____________ ठं ठठं ठः।।
Chapter: [0.13] चित्रकाव्यम्। (पद्यम्)
पद्य शुद्धे पूर्णे च लिखत।
वैद्यराज ______ धनानि च॥
Chapter: [0.13] चित्रकाव्यम्। (पद्यम्)
Advertisements
पद्ये शुद्धे पूर्णे च लिखत।
यत्र ______
______ द्रूमायते।
Chapter: [0.06] युग्ममाला। (पद्यम्)
अन्वयं पूरयत ।
______ अतिवक्ता न स्यात्, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक् ध्वनिः ______ न (प्रजायते) ।
Chapter: [0.06] युग्ममाला। (पद्यम्)
माध्यमभाषया सरलार्थं लिखत।
मनुजा वाचनेनैव बोधन्ते विषयान् बहून्।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः।।
Chapter: [0.15] मानवताधर्मः। (पद्यम्)
माध्यमभाषया सरलार्थं लिखत।
शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद् हितावहम्। |
Chapter: [0.08] वाचनप्रशंसा। (पद्यम्)
माध्यमभाषया सरलार्थं लिखत।
सर्वं व्याप्नोति सलिलं शर्करा लवणं यथा ।
एवं मानवताधर्मो धर्मान् व्याप्नोति सर्वथा।।
Chapter: [0.15] मानवताधर्मः। (पद्यम्)
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
विना - ______
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
नमः
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत ।
अधः - ____________
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत ।
याच् (1 आ.प.)
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत ।
कथ् (उ. प.)
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
प्रति + श्रु (प. प.)
Chapter: [0.16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत ।
कार्यक्रम कधी सुरू होईल ?
कार्यक्रम कब शुरू होगा ?
When will the programme start?
Chapter: [0.16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत ।
काठ मेघ पाऊस पडतात.
काले मेघ पानी बरसाते हैं ।
Black clouds shower rain.
Chapter: [0.16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत ।
सैनिक देशाचे रक्षा करतो.
सैनिक देश की रक्षा करता है।
A soldier protects the nation.
Chapter: [0.16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत ।
तुझ्या भावाचे नाव सांग.
तुम्हारे भाई का नाम बताओ।
Tell your brother's name.
Chapter: [0.16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत ।
मी मैदानावर खेळतो.
मै मैदान में खेलता हूँ।
I play on the ground.
Chapter: [0.16] लेखनकौशलम्।
संस्कृतानुवादं कुरुत ।
महाराष्ट्रात गोदावरी नावाची प्रसिद्ध नदी आहे.
महाराष्ट्र में गोदावरी नाम की प्रसिद्ध नदी है।
Godavari is a famous river in Maharashtra.
Chapter: [0.16] लेखनकौशलम्।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रिया भाषा।
Chapter: [0.16] लेखनकौशलम्।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम् प्रियः नेता।
Chapter: [0.16] लेखनकौशलम्।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः उत्सवः।
Chapter: [0.16] लेखनकौशलम्।
साहाव्यक-शब्दानाम् आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत ।
(मञ्जूषा- आरोहति, अवरोहति, पठति, उपविशति, वहति, विक्रीणीते, भरम तिष्ठति)
Chapter: [0.16] लेखनकौशलम्।
तालिकापूर्तिं कुरुत।
नामतालिका
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
दिश: | ______ | ______ | षष्ठी |
______ | ______ | जन्मभ्यः | चतुर्थी |
______ | माले | ______ | परथमा |
Chapter: [0.032] व्यञ्जनान्ताः।
तालिकापूर्तिं कुरुत ।
सर्वनामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
त्वया | ______ | ______ | तृतीय |
______ | भवतोः | भवत्सु | सप्तमी |
______ | ______ | काः | द्वितीया. |
Chapter: [0.032] व्यञ्जनान्ताः।
Advertisements
तालिकापूर्तिं कुरुत ।
क्रियापदतालिका।
लकार: | एकवचनम् | द्विवचनम् | बहुवचनम् | पुरुष: |
लङ् | ______ | ______ | अखादन | प्रथम: |
लोट | कुरु | ______ | ______ | मध्यम: |
लृट् | ______ | रचयिष्यावः | ______ | उत्तम: |
Chapter: [0.032] व्यञ्जनान्ताः।
धातुसाधित-विशेषण- तालिका ।
धातु: | क्त | क्तवतु | कृत्याः | शत्रु/शानच |
ज्ञा (9 प.प.) | ______ | ज्ञातवान् | ______ | जानन् |
पत् (1 प.प.) | पतितः | ______ | पतनीयः | ______ |
प्रच्छ्-पृच्छ् (6 प.प.) | पृष्टः | ______ | प्रष्टव्यः | पृच्छन् |
Chapter: [0.12300000000000001] शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।
______ (3) महिलाः जलमाहर्तुं गच्छन्ति। (सङ्ख्यावाचकम्)
Chapter: [0.153] सङ्ख्याविश्वम्।
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत ।
पौषमासः संवत्सरस्य ______ (10) मासः। (क्रमवाचकम्)
Chapter: [0.153] सङ्ख्याविश्वम्।
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत ।
अहम् एकं पाठं ______ (2) सम्यक पठामि । (आवृत्तिवाचकम्)
Chapter: [0.153] सङ्ख्याविश्वम्।
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।
भवने मम गृहं ______ (7) तले वर्तते। (क्रमवाचकम्)
Chapter: [0.153] सङ्ख्याविश्वम्।
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।
अस्माकं कुटुम्बं संवत्सरस्य ______ (1) पर्यटनार्थं गच्छति। (आवृत्तिवाचकम्)
Chapter: [0.153] सङ्ख्याविश्वम्।
समासानां तालिकापूर्ति कुरुत
समस्तपदम | विग्रहः | समासनाम |
निद्रमग्नः | ______ | सप्तमी - तत्पुरुषः |
Chapter: [0.091] समासा:।
समस्तपदम | विग्रहः | समासनाम |
हस्तस्थम् | हस्ते तिष्ठति इति | ______ |
Chapter: [0.091] समासा:।
समासानां तालिकापूर्ति कुरुत ।
समस्तपदम | विग्रहः | समासनाम |
अनावश्यकम | ______ | नञ्-तत्पुरुषः |
Chapter: [0.091] समासा:।
समासानां तालिकापूर्ति कुरुत ।
समस्तपदम | विग्रहः | समासनाम |
______ | विविधानि बीजानि | कर्मधारयः |
Chapter: [0.091] समासा:।
समासानां तालिकापूर्ति कुरुत ।
समस्तपदम | विग्रहः | समासनाम |
प्रतिदिनम् | दिनेदिने | ______ |
Chapter: [0.091] समासा:।
समानार्थकशब्दान् / विरुद्धार्थकशब्दान् लिखत ।
नदी = ______
Chapter: [0.18] व्याकरणवीथि।
विरुद्धार्थकशब्दं लिखत ।
स्तुतिः × ______।
Chapter: [0.01] आद्यकृषक : पृथुवैन्यः। (गद्यम्)
समानार्थकशब्दान् / विरुद्धार्थकशब्दान् लिखत ।
तुरगः = ______
Chapter: [0.18] व्याकरणवीथि।
विरुद्धार्थकशब्दान् लिखत।
उपकारकम् × ______
Chapter: [0.18] व्याकरणवीथि।
समानार्थकशब्दान् / विरुद्धार्थकशब्दान् लिखत ।
शीघ्रम् = ______
Chapter: [0.18] व्याकरणवीथि।
सूचनानुसारं कृतीः कुरुत ।
तयोः विवादं श्रुत्वा सुदासो व्यमृशत्।
(पूर्वकालवाचक-त्वान्त-अव्ययं निष्कासयत।)
Chapter: [0.04] अमूल्यं कमलम्। (गद्यम्)
सूचनानुसारं कृतीः कुरुत ।
राक्षसेभ्यः जनकस्य सुतां हृत्वा परी ययौ।
(वाक्यं लङ्लकारे परिवर्तयत।)
Chapter: [0.18] व्याकरणवीथि।
सूचनानुसारं कृतीः कुरुत ।
त्वं प्रयत्नेन कृषिकार्यं करोषि ।
(त्व स्थने भवान् योजयत ।)
Chapter: [0.16] लेखनकौशलम्।
सूचनानुसारं कृतीः कुरुत।
अन्धकारः नश्यति। (सूर्यः) (णिजन्तं कुरुत।)
Chapter: [0.152] णिजन्ताः (प्रयोजकाः)।
सूचनानुसारं कृतीः कुरुत ।
अहं वाणिज्यशाखायाः स्नातकः।
(वाक्य बहुवचने परिवर्तयत ।)
Chapter: [0.18] व्याकरणवीथि।
गद्यांशं पठित्वा कृतीः कुरुत: ।(6 तः 4)
अस्ति हेमप्रियः नाम भूपः। सः स्वनगरीम् आगतान् मुनिवरान् समुचितेन आतिथ्येन सर्वदा सन्तोषयति स्म । नृपस्य तस्य एकः एव दोषः। धनलुब्धः सः धनेन विना सर्वं तृणाय मन्यते स्म । एकदा कश्चन मुनिः हेमप्रियस्य प्रासादम् आगच्छति ।नृपतिः तस्य मुनेः सत्कारं करोति। तुष्टः मुनिः गदति, '" भूपते, तव आतिथ्येन प्रसन्नः अस्मि। अभीष्टं वरं वरयस्व '' इति।लोभाविष्टः नृपतिः भाषते, ““मुने, सुवर्णं मम अतीव प्रियम्। यद् यद् हस्तेन स्पृशामि तद् तद् अखिलं सुवर्णमयं भवतु इतिमे इच्छा । '' "“ तथास्तु '' इति मुनिः वदति निष्क्रामति च। |
(1) पूर्णवाक्येन उत्तरं लिखत । (1)
नृपं मुनिवरान् कथं सन्तोषयति स्म ?
(2) प्रातिपदिकं लिखत । (1)
(क) तृणाय
(ख) सः
(3) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत । (1)
नृपतिः मुनेः अपमानं करोति।
(4) माध्यमभाषया सरलार्थं लिखत । (1)
“मुने, सुवर्णं मम अतीव प्रियम् ।''
(5) गद्यांशात् षष्ठी -विभक्त्यन्तपदं चिनुत लिखत च । (1)
(6) कारकपरिचयं लिखत । (1)
मुनिः पदति निष्क्रामति च।
Chapter: [0.19] वाचनकौशलम्।
पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत ।
उमादेवी यस्य माता शङ्करः च पिता तथा। मूषको वाहनं यस्य स मां पातु गजाननः । |
(क) पूर्णवाक्येन उत्तरं लिखत । (2 तः 1) (1)
- गजाननस्य माता का?
- गजाननस्य वाहनं किम्?
(ख) समानार्थकं शब्दं लिखत । (1)
शङ्कर = ______।
Chapter: [0.19] वाचनकौशलम्।
पद्यांशं पठित्वा जालरेखाचित्रं पूरयत ।
शनैः विद्या शनैः वित्तं शनैः पर्वतमूर्धनि । शनैः कन्थाः शनैः पन्थाः पञ्च एतानि शनैः शनैः। । |
Chapter: [0.18] व्याकरणवीथि।
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
Maharashtra State Board previous year question papers 10th Standard Board Exam Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)] with solutions 2021 - 2022
Previous year Question paper for Maharashtra State Board 10th Standard Board Exam -2022 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)], you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of Maharashtra State Board 10th Standard Board Exam.
How Maharashtra State Board 10th Standard Board Exam Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)] will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.